भवति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्तायाम्
1.1.1
अस्ति भवति विद्यते

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAVATI : The word prescribed by Manu to be used while addressing women. Not all women should be addressed like that. All women who are not your rela- tives and the wives of others should be addressed using any one of the following words: Bhavati, Subhage or Bhagini.

Parapatnī tu yā strī syād
asambaddhā ca yonitaḥ /
Tāṁ brūyād bhavatītyevaṁ
Subhage bhaginīti ca. //
(Manusmṛti, Chapter 2).


_______________________________
*4th word in left half of page 128 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भवति&oldid=503201" इत्यस्माद् प्रतिप्राप्तम्