तुमुलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुमुलः, पुं, (तु + बाहुलकात् मुलक् ।) कलि- वृक्षः । इति मेदिनी । ले, ९८ ॥ व्याकुलो रणः । इति त्रिकाण्डशेषः ॥ (प्रचण्डे उग्रे सङ्कुलमात्रे च त्रि । यथा, राजतरङ्गिण्याम् । ४ । ५४१ । “एकस्य करुणाक्रन्दैः सैन्यस्यान्यस्य गर्ज्जितैः । सरित्तरङ्गघोषैश्च बभूवुस्तुमुला दिशः ॥” तथा, महाभास्ते । १ । ५३ । १२ । “ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥”)

"https://sa.wiktionary.org/w/index.php?title=तुमुलः&oldid=138248" इत्यस्माद् प्रतिप्राप्तम्