ग्रीवा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीवा, स्त्री, (गीर्य्यतेऽनया । गॄ निगरणे + “शेवा- यह्वजिह्वाग्रीवाप्वामीवाः ।” उणां । १ । १५४ । इति वन्प्रत्ययेन निपातनात् साधुः ।) गल- घाटादिसमुदिता । इति भरतः ॥ (यथा, शकुन्तलायां १ मे अङ्के । “ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः ॥”) सा तु गर्भे मासमात्रेण भवति । इति सुख- बोधः ॥ तत्पर्य्यायः । शिरोधिः २ कन्धरा ३ । इत्यमरः । २ । ६ । ८८ ॥ कन्धिः ४ शिरो- धरा ५ । इति राजनिर्घण्टः ॥ कन्घराशिरा । इति मेदिनी । वे । ६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीवा स्त्री।

ग्रीवा

समानार्थक:मन्या,ग्रीवा,शिरोधि,कन्धरा

2।6।88।1।3

कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि। कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका॥

अवयव : ग्रीवाग्रभागः,ग्रीवायामुन्नतभागः

 : शङ्खाकारग्रीवा

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीवा¦ स्त्री गिरत्यनया गॄ--वनिप् नि॰। कन्धरायाम्
“ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दचदृष्टिः” शकु॰। तन्मानादिकमुक्तं सुश्रुते यथा
“चतुरङ्गुलानि मेहनवदनान्तरनासाकर्ण्णललाटग्रीवो-च्छ्रायदृष्ट्यन्तराणि। द्वादशाङ्गुलानि भगविस्तारमेह-ननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौ-ल्यानि। चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवम्” सुश्रु॰।
“ग्रीवाग्रसंसक्तयुगैस्तुरङ्गैः” माघः।
“पाद-योर्द्दाढिकायाञ्च ग्रीवायां वृषणेषु च” मनुः।
“प्राग्-ग्रीवमुत्तरलोस” आश्व॰ गृ॰

१ ।

१४ ।

३ ।
“इदमहं रक्षसांग्रीवा अपि कृन्तामि” यजु॰

५ ।

२२ । दशग्रीवः कम्बु-श्रीवः इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीवा¦ f. (-वा)
1. The neck.
2. The back part of the neck, the nape, the tendon of the Trepazium muscle. E. गॄ to swallow, वनिप् Unadi affix गिरति अनया गॄ वनिप् निपातने |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीवा [grīvā], [गिरत्यनया, गॄ-वनिप् नि˚ Uṇ.1.152] The neck, the back part of the neck; ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः Ś.1.7. -Comp. -अङ्कुशः a camel.-घण्टा a bell hanging down from the neck of a horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीवा f. the back part of the neck , nape , neck (in the earlier literature generally pl. ; See. also Pa1n2. 4-3 , 57 ) RV. VS. AV. etc. ( ifc. [See. Pa1n2. 6-2 , 114 ] f( आ). MBh. i , 6662 )

ग्रीवा f. of वSee.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GRĪVĀ : A daughter in bird form born to Kaśyapaprajā- pati by his wife Tāmrā. Grīvā had the following sisters, Kākī, Śyenī, Bhāsī, Gṛddhrikā and Śuci, all birds. (Agni Purāṇa, Chapter 1).


_______________________________
*1st word in left half of page 301 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ग्रीवा&oldid=499416" इत्यस्माद् प्रतिप्राप्तम्