आतङ्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतङ्कः, पुं, (आङ् + तकि + घञ् ।) रोगः । (यथा, याज्ञवल्क्यः, -- “दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः” ॥) सन्तापः । शङ्का । (यथा, महावीरचरिते, -- “आतङ्कश्रमसाहसव्यतिकरोत्कम्पःक्षणंसह्यतां” ।) मुरजध्वनिः । इति मेदिनीकरहेमचन्द्रौ ॥ ज्वरः । इति राजनिर्घण्टः ॥ (“नानातन्त्रविहीनानां भिषजामल्पमेधसां । सुस्वं विज्ञातुमातङ्कमयमेव भविष्यति” ॥ इति माधवकरः ॥ रोगार्थे उदाहरणं यथा सुश्रुते । “प्रश्नेन च विजानीयात् देशं कालं जातिं सात्म्य- मातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमित्यादि” ॥ ज्वरार्थे पर्य्यायानाह । “ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च । एकार्थनामपर्य्यायैर्विविधैरभिधीयते” ॥ इति चरकः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतङ्क पुं।

रोगः

समानार्थक:रुज्,रुजा,उपताप,रोग,व्याधि,गद,आमय,आतङ्क,शूल

3।3।10।2।1

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः। रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥

 : राजयक्ष्मा, नासारोगः, छिक्का, कासरोगः, शोथः, पादस्फोटनरोगः, सिध्मरोगः, खसुरोगः, गात्रविर्घणः, विस्फोटः, व्रणम्, सदा_गलतो_व्रणम्, मण्डलाकारकुष्ठः, श्वेतकुष्ठः, गुदरोगः, मलमूत्रनिरोधः, ग्रहणीरोगः, वमनम्, विद्रधिरोगः, ज्वरः, प्रमेहरोगः, भगन्दररोगः, पादवल्मीकरोगः, मस्तककेशरोगः, मूत्रकृच्छ्रम्, मूलव्याधिः, वातकृतचित्तविभ्रमः, दृग्रुजः, नारीरोगः

पदार्थ-विभागः : , सामान्यम्, अवस्था

आतङ्क पुं।

विपत्

समानार्थक:आतङ्क,व्यसन,अनय,सम्पराय,सङ्गर

3।3।10।2।1

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः। रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

आतङ्क पुं।

शङ्का

समानार्थक:आतङ्क,अपि

3।3।10।2।1

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः। रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतङ्क¦ पु॰ आ + तकि--घञ्।

१ रोगे,
“दीर्घतीव्रामयग्रस्तंब्राह्मणं गामथापि वा। दृष्ट्वा पथि निरातङ्कं कृत्वा वा[Page0647-b+ 38] ब्रह्महा शुचिः” या॰

२ सन्तापे,
“प्रश्नेन च विजानीयात्देशं कालं जातिसात्म्यमातङ्कं समुत्पत्तिं वेदनासमु-च्छ्रायम्” इत्यादि सुश्रुतः।

३ सन्देहे,

४ मुरजशब्दे,

५ भयेच।
“पुरुषायुषजीविन्यो निरातङ्कानिरीतयः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतङ्क¦ m. (-ङ्कः)
1. Fear, apprehension.
2. Disease, sickness.
3. Afflic- tion, pain.
4. Fever.
5. The sound of a drum or tabor. E. आङ्, तकि to live in distress, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतङ्कः [ātaṅkḥ], [आ-तञ्च्-घञ्-कुत्वम्]

Disease, sickness of the body; दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा । दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः ॥ Y.3.245.

Fever.

Pain, affliction (of the mind), disquietude; anguish, agony; किन्निमित्तोयमातङ्कः; आतङ्कस्फूरितकठोरगर्भगुर्वीम् U.1.49; Ś.3; V.3.

Doubt, uncertainty.

Fear, apprehension; पुरुषायुषजीविन्यो निरातङ्का निरीतयः R.1.63; fright, terror; दत्तातङ्को$ङ्गनानाम् Ratn.2.2.

The sound of a drum or tabor. -कम् The constellation भरणी; Gīrvāṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतङ्क/ आ-तङ्क m. disease or sickness of body Sus3r.

आतङ्क/ आ-तङ्क m. fever L.

आतङ्क/ आ-तङ्क m. ( ifc. f( आ). MBh. ii , 285 )pain or affliction of mind , disquietude , apprehension , fear Vikr. Ragh. i , 63 , etc.

आतङ्क/ आ-तङ्क m. the sound of a drum L. (See. निरात्.)

"https://sa.wiktionary.org/w/index.php?title=आतङ्क&oldid=490561" इत्यस्माद् प्रतिप्राप्तम्