स्वाधीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाधीनः, त्रि, (स्वस्य अधीनः ।) स्वतन्त्रः । अपराधीनः । यथा, -- “स्वाधीनवृत्तेः साफल्यं न पराधीनवृत्तिता । ये पराधीनकर्म्माणो जीवन्तोऽपि च ते मृताः ॥” इति गारुडे । ११५ । ३७ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाधीन¦ त्रि॰ स्वस्याधीनः। स्वायत्ते स्वतन्त्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाधीन¦ mfn. (-नः-ना-नं)
1. Independent, uncontrolled.
2. One's own dependent. E. स्व self, अधीन dependent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाधीन/ स्वा mf( आ)n. dependent on one's self , independent , free Hariv. R.

स्वाधीन/ स्वा mf( आ)n. being in -oone's own power or control , being at -oone's own disposal MBh. Ka1v. etc.

स्वाधीन/ स्वा स्वा-ध्यायetc. See. p. 1277 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=स्वाधीन&oldid=505966" इत्यस्माद् प्रतिप्राप्तम्