गर्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्त स्त्री-पुं।

भूमौ_वर्तमानं_रन्ध्रम्

समानार्थक:गर्त,अवट

1।8।2।2।1

छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः। गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु॥

 : शुष्कनद्यादौ_कृतगर्तः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्तः [gartḥ] र्ता [rtā] र्तम् [rtam], र्ता र्तम् [गॄ-तन् Uṇ.3.86]

A hollow, hole, cave; ससत्त्वेषु गर्तेषु Ms.4.47,23.

A grave.

र्तः The hollow of the loins.

A kind of disease.

N. of a country, a part the Trigartas q. v.

Ved. A throne.

A chariot; the seat of a chariot; तिष्ठद्धरी अध्यस्तेव गर्ते Rv.6.2.9.

A table for playing at dice.

A house.

The post of an assembly room. -Comp. -आश्रयः an animal living in holes or under ground, as a mouse or rat; Ms.7.72.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्त m. a high seat , throne (of मित्रand वरुण) RV. (" a house " Naigh. )

गर्त m. the seat of a war-chariot , vi , 20 , 9

गर्त m. ( Nir. iii , 5 ) a chariot Gaut. xvi , 7

गर्त m. a table for playing at dice Nir. iii , 5.

गर्त m. (= कर्तSee. )a hollow , hole , cave , grave S3Br. xiv S3a1n3khBr. A1s3vGr2. S3a1n3khGr2. Kaus3. MBh. etc.

गर्त m. a canal Mn. iv , 203

गर्त m. the hollow of the loins L.

गर्त m. a kind of disease L.

गर्त m. N. of a country (part of त्रि-गर्त, in the north-west of India) L. (See. Pa1n2. 4-2 , 137 )

गर्त n. a hole , cave MBh. vii , 4953

गर्त n. N. of a river S3ivaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of वसिष्ठ and ऊर्जा. Br. II. ११. ४१.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Garta in the Rigveda[१] primarily denotes the seat of the chariot on which the archer sat. It seems to have been of considerable size, being described as bṛhant,[२] ‘large.’ The word then comes to denote the chariot[३] itself, either really or metaphorically.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्त पु.
भूमि में (किया गया) गड्ढा, श्रौ.को.(सं.) II.514

  1. vi. 20, 9. Zimmer, Altindisches Leben, 246, 247. Zimmer wrongly takes this passage to refer to standing in the car. See Hopkins. Journal of the American Oriental Society, 13, 238, 239;
    Geldner, Vedische Studien, 3, 48, and cf. garta-sad, ‘sitting on the car seat,’ in Rv. ii. 33. 11.
  2. v. 62, 8;
    68, 5.
  3. So probably in v. 62, 5;
    gartā-ruh, ‘mounting the chariot,’ in Rv. i. 124, 7;
    Nirukta, iii. 5, may refer merely to mounting the seat. The passage is obscure;
    see Geldner, Rigveda, Kommentar, 22.
  4. vii. 64, 4 (of the hymn).
"https://sa.wiktionary.org/w/index.php?title=गर्त&oldid=499051" इत्यस्माद् प्रतिप्राप्तम्