उपग्रहः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपग्रहः, पुं, (उपगृह्यते इति । उप + ग्रह + अप् ।) वन्दी । इत्यमरः ॥ व~दुयान् इति भाषा । उप- योगः । अनुकूलः । इति मेदिनी ॥ (ग्रहसदृशो ज्योतिःपदार्थभेदः । यथा महाभारते ३ । स्कन्द- शत्रुसमागमे २२६ । १ ॥ “ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा । हुताशनमुखाश्चैव दीप्ताः परिषदां गणाः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपग्रहः [upagrahḥ], 1 Confinement, seizure.

Defeat, frustration; अपि च विहिते मत्कृत्यानां निकाममुपग्रहे Mu.4.2.

A prisoner.

Joining, addition.

(a) Favour, encouragement, assistance, conciliation; सोपग्रहम् K.156. परविषये कृत्याकृत्यपक्षोपग्रहः । Kau. A.1. अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि Mb.12.96.14. (b) Favourableness, kindness, complacence; सोपग्रहं K.264.

Use.

A kind of peace purchased by giving over every thing; cf. क्रियते प्राणरक्षार्थं सर्वदानादुपग्रहः H.4.121.

The voice or pada of a verb; सुप्तिङुपग्रहलिङ्गनराणां Mbh. III.1.85;1.4; and 2.127.

A pile or heap of kuśa grass.

The presiding spirit or cause which directs a planet's motion.

A minor planet राहु, केतु &c.), a secondary heavenly body, such as a comet, meteor.

"https://sa.wiktionary.org/w/index.php?title=उपग्रहः&oldid=237344" इत्यस्माद् प्रतिप्राप्तम्