नियन्त्रित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियन्त्रितः, त्रि, (नि + यन्त्रि + क्तः ।) अबाधः । अनर्गलः । इति हेमचन्द्रः ॥ (यथा, देवी- भागवते । २ । ६ । ५२ । “आगच्छेत् सर्व्वथा सो वै मम पार्श्वे नियन्त्रितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियन्त्रित¦ त्रि॰ नि + यन्त्रि--क्त।

१ कृतनियमने

२ प्रतिबन्धा-दिना एकत्रस्थापिते
“अनेकार्थस्य शब्दस्य संयोगाद्यै-र्नियन्त्रिते। एकत्रार्थेऽन्यधीहेतुः” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियन्त्रित¦ mfn. (-तः-ता-तं) Checked, restrained, governed, guided. E. नि affirmative particle, यम् to restrain or check, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियन्त्रित [niyantrita], p. p. Curbed, restrained, checked.

Guided, governed.

Restricted, confined to (a particular sense, as a word).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियन्त्रित/ नि- mfn. restrained , checked , fettered , Ka1v.

नियन्त्रित/ नि- mfn. dammed up , embanked Ra1jat.

नियन्त्रित/ नि- mfn. restricted to a certain sense (as a word) Kpr.

नियन्त्रित/ नि- mfn. governed by , depending on( instr. or comp. ) Sa1h. Katha1s. Veda7ntas.

"https://sa.wiktionary.org/w/index.php?title=नियन्त्रित&oldid=361808" इत्यस्माद् प्रतिप्राप्तम्