उत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत व्य, (उ शब्दे + क्त ।) अत्यर्थम् । विकल्पः । समु- च्चयः । वितर्कः । प्रश्नः । पादपूरणम् । इति मेदिनी ॥ (अप्यर्थे । एवार्थे । “किमेतदारण्यं उत ग्राम्यम्” । इति पञ्चतन्त्रे । “तक्तिमयमातप- दोषः स्यात् उत यथा मे मनसि वर्त्तते” । इति शाकुन्तले । “वीरो रसः किमयमित्युत दर्प- एषः” । इति उत्तरचरिते ॥)

उतम्, त्रि, (व्ये + क्त । यजादित्वात् सम्पसारणम् ।) तन्तुसन्तानः । वोना इति भाषा । तत्पर्य्यायः । ऊतं २ स्यूतम् ३ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत वि।

तन्तुसन्तम्

समानार्थक:ऊत,स्यूत,उत

3।1।101।1।3

ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते। स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्.।

पदार्थ-विभागः : वस्त्रम्

उत अव्य।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

3।3।244।1।2

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

उत अव्य।

समुच्चयः

समानार्थक:च,उत,अपि

3।3।244।1।2

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

पदार्थ-विभागः : समूहः

उत अव्य।

विकल्पः

समानार्थक:उत,नु,वा

3।3।244।1।2

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

उत अव्य।

विकल्पनम्

समानार्थक:आहो,उताहो,किमुत,किम्,किमु,उत

3।4।5।1।6

आहो उताहो किमुत विकल्पे किं किमूत च। तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत¦ अव्य॰ उ--क्त।

१ विकल्पे,

२ समुच्चये,

३ वितर्के,

४ प्रश्ने,

५ अत्यर्थेच।
“यदक्रन्दः प्रथमं जायमान उद्यन्त् समुद्रादुतवा पुरीषात्” यजु॰

२९ ,

१२ ।
“मानाग्निहोत्रमुत मानमौनम्” भा॰ आ॰

३६

२ अ॰।
“एतावन्ति च दासानांसहस्राण्युत सन्ति मे” भा॰ स॰

२२

१ अ॰।
“तत् किमयमातपदोषः स्यादुत यथा मे मनसि वर्त्तते” शकु॰।
“वीरोरसः किमयमित्युत दर्पएषः” वीरच॰
“प्रभुःप्रहर्त्तुं किमुतान्यहिंस्राः” रघुः।
“सारतोन विरोधी नस्वाभासो भरवानुत” किरा॰।
“धर्मे नष्टे कुलं कृत्स्नम-धर्मोऽभिभवत्युत” ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत” गीता।

उत¦ त्रि॰ वेञ--क्त। स्यूते ग्रथिते अमरः
“यस्मिन्नोतञ्च। प्रोतञ्च” श्रुतिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत¦ mfn. (-तः-ता-तं) Sewn, woven. E. ऊय to sew, affix क्त। Ind. A particle of,
1. doubt, (what!)
2. of interogation, (what, how?)
3. of con- nexion, (also, and;)
4. of deliberation, (either, or.)
5. It is also an expletive. E. ऊङ् to sound, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत [uta], ind.

A particle expressing (a) doubt, uncertainty, guess (or); तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते Ś.3; स्थाणुरयमुत पुरुषः G. M. वीरो रसः किमयमित्युत दर्प एषः Veeracharitam. (b) alternative; usually a correlative of किं (whether, or); किमिदं गुरुभिरुपदिष्टमुत धर्मशास्त्रेषु पठितमुत मोक्षप्राप्तियुक्तिरियम् K.155; किं येन सृजसि व्यक्तमुत येन बिभर्षि तत् Ku.6.23; the place of उत is also taken by आहो or आहोस्वित्; sometimes आहो, आहोस्वित् or स्वित् are joined to उत. (c) association, connection, (having a cumulative force, 'and', 'also'); उत बलवानुताबलः; (d) interrogation; उत दण्डः पतिष्यति; (e) deliberation; (f) intensity; (g) wishing (especially at the beginning of a sentence followed by a potential 'would that'); (h) sometimes used as an expletive; (i) oft. used for the sake of emphasis especially at the end of a line after इति or a verb; तदा विद्याद्विवृद्धं सत्त्वमित्युत Bg.14.11; धर्मे नष्टे कुलं कृत्स्नमधर्मो$भिभवत्युत 1.4.

With a preceding प्रति = on the contrary, on the other hand; but; सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः Śi.2.55; न केवलं ध्रियते प्रत्युत पर्युपास्यमानस्तिष्ठति Nāg.5.

With a preceding किं = how much more or how much less; see किम्. उत, -उत Either-or; एकमेव वरं पुंसामुत राज्यमुताश्रमः G. M. उत वा or else, and; वा-उतवा, उताहोवा पि-वा either-or; -आहो, -आहोस्वित् Used for the sake of emphasis; उताहो हत- वीर्यास्ते बभूवुः पृथिवीक्षितः Rām.7.31.4. शालिहोत्रः किं नु स्याद् उताहोस्विद् राजा नलः.

उत [uta], (p. p. of वे) Woven, sewn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत mfn. (fr. वेSee. ) , sewn , woven.

उत ind. and , also , even , or RV. AV. S3Br. ChUp. etc.

उत ind. often used for the sake of emphasis , especially at the end of a line after इतिor a verb( e.g. सर्व-भूतानि तम् पार्थ सदा परिभवन्त्य् उत, all creatures , O king , certainly always despise him MBh. iii , 1026 ) MBh. Bhag. etc. (As an interrogative particle , generally at the beginning of the second or following part of a double interrogation) or , utrum - an( e.g. कथम् निर्णीयते किं स्यान् निष्कारणो बन्धुर् उत विश्वास-घातकः, how can it be decided whether he be a friend without a motive or a violator of confidence? Hit. ) Kum. Katha1s. Bhartr2. Sa1h. etc.

उत ind. in this sense it may be strengthened by आहो( e.g. कच्चित् त्वम् असि मानुषी उता-हो सुरा-ङ्गना, art thou a mortal woman or divine? नल) , or by आहो-स्वित्( e.g. शालिहोत्रः किं नु स्याद् उता-होस्विद् राजा नलः, can it be शालिहोत्रor king नल?) Rarely किम्is repeated before उतused in this sense( e.g. किम् नु स्वर्गात् प्राप्ता तस्या रूपेण किमुता-न्या-गता, has she arrived from heaven or has another come in her form? Mr2icch. ) Amar. MBh. etc. (As a particle of wishing , especially at the beginning of a sentence followed by a potential) would that! utinam!( e.g. उता-धीयीत, would that he would read!)( उतpreceded by किम्)on the contrary , how much more , how much less( e.g. समर्थो ऽसि सहस्रम् अपि जेतुं किमुतै-कम्, thou art able to conquer even a thousand , how much more one R. ) S3ak. Vikr. Ragh. etc. ( उतpreceded by प्रति)on the contrary , rather( e.g. एष पृष्टो ऽस्माभिर् न जल्पति हन्ति प्रत्य्-उत पाषाणैह्, this one questioned by us does not speak , but rather throws stones at us) Katha1s. Pan5cat. etc.

उत ind. उत वा, or else , and( e.g. समुद्राद् उत वा पुरीषात्, from the sea or from the moisture in the air)

उत ind. वा- उत वाor उता-हो वा-पि- वा, either - or

उत ind. उत- उत, both - and( e.g. उत बलवान् उता-बलः, both the strong and the weak)

उत ind. किम्- उत वा, whether - or else.

उत mfn. woven etc. See. 1. उत, p. 175 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=उत&oldid=229230" इत्यस्माद् प्रतिप्राप्तम्