सुदर्शन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदर्शनम्, क्ली, (सुष्ठु दृश्यते इति । सु + दृश् + ल्युट् । शोभनं दर्शनमस्येति वा ।) इन्द्रनग- रम् । इति मेदिनी ॥

सुदर्शनः, पुं, क्ली, (शोभनं दर्शनमस्येति ।) विष्णु- चक्रम् । इत्यमरः । १ । १ । २९ । तस्योत्- पत्तिर्यथा, -- “तस्मात् प्रसादं कुरु मे यद्यनुग्रहभागहम् । अपनेष्यामि ते तेजः कृत्वा यन्त्रे दिवाकर ॥ रूपं तव करिष्यामि लोकानन्दकरं प्रभो । तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् ॥ पृथक् चकार तत्तेजश्चक्रं विष्णोरकल्पयत् । त्रिशूलञ्चापि रुद्रस्य वज्रमिन्द्रस्य चाधि- कम् । दैत्यदानवसंहर्त्तुः सहस्रकिरणात्मकम् ॥” इति मात्स्ये । ११ । २७-३० ॥ * ॥ अपि च पाद्मोत्तरखण्डे १४५ अध्याये । तथा सौदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥ मनोऽनुरूपेणास्यैव सजीवकरणं स्मृतम् । आरेषु मूर्त्तयो न्यस्याः केशवाद्याः सुरोत्तमाः ॥ नाभ्यक्षप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः । नारसिंहं विश्वरूपमक्षमध्ये निवेशयेत् ॥ सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकम् । निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिम् ॥ तच्छक्तिं व्यापिनीं ध्वायेत् ध्वजरूपाञ्चला- ननाम् । ततो मण्डपमध्येतु स्नाप्य पुज्य यथाविधि ॥ पूर्व्वोक्ते न विधानेन होमं कुण्डेषु कारयेत् ॥ ततः प्रभातसमये मूर्त्तिपैः सह देशिकः । मूर्त्तिपः आचार्य्यः । कलसे स्वर्णशकलं न्यस्त्वा रत्नानि पञ्च च । स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः ॥ पारदेन तु संप्लाव्य नेत्रपट्टेन स्थापयेत् । ततो निवेशयेच्चक्रं द्वादशारं सुदर्शनम् ॥ दुर्निरोक्ष्यं सुरैर्द्दैत्यैर्भ्रमद्वह्निस्फुलिङ्गकम् । तन्मध्ये चिन्तयेद्देवं नृसिंहं दैत्यनिर्द्दलम् ॥ स्फुरत्सौदामिनीजिह्वं ज्वलज्ज्वलनकेशरम् । दीप्तार्कनयनं चन्द्रकोटिभास्वरदंष्ट्रिणम् ॥ तप्तस्य तपनीयस्य सदृज्ञं परुषाननम् । सर्व्वदुष्टहरं देवं दुष्प्रेक्ष्यं देवदानवैः ॥ सर्व्ववर्णान्तबीजेन चतुर्द्द शयुतेन च । बिन्दुनालङ्कृतेनादौ प्रणवेन प्लुतेन च । अन्ते प्रणतियुक्तेन स्थापयेद्दूष्टनाशनम् ॥” इति श्रीहरिभक्तिविलासे १९ विलासः ॥ * ॥ चक्रमन्त्रो यथा । ओ~ नमो भगवते सुदर्शनाय निर्णाशितसकलरिपुध्वजाय भगवन्नारायण- कराम्भोरुहस्पर्शदुर्ल्ललिताय । “एह्येहि त्वं सहस्रार चक्रराज सुदर्शन । यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥” इति च तत्रैव १५ विलासः ॥ सुमेरुः । जम्बूवृक्षः । इति मेदिनी ॥ (यथा, मात्स्ये । ११३ । ७४ -- ७५ । “सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः । नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥ तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः । योजनानां सहस्रञ्च शतधा च महान् पुनः ॥ उत्सेधो वृक्षराजस्य दिवमावृत्य तिष्ठति ॥”) वृत्तार्हत्पिता । जिनानां बलदेवः । इति हेम- चन्द्रः ॥ (मत्स्यः । तत्पर्य्यायो यथा, -- “मत्स्यो मीनो विसारश्च झषो वैसारिणोऽण्डजः शकुली पृथुरोमा च स सुदर्शन इत्यपि । रोहिताद्यास्तु ये जीवास्तेमत्स्याःपरिकीर्त्तिताः ॥” इति भावप्रकाशस्य पूर्वखण्डे द्वितीये भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदर्शन पुं-नपुं।

विष्णुचक्रम्

समानार्थक:सुदर्शन

1।1।28।1।3

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्. कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः। चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्. अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः। सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः॥

स्वामी : विष्णुः

सम्बन्धि1 : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदर्शन¦ पु॰ सुष्ठु दृश्यते खलर्थे युच्।

१ विष्णुचक्रे

२ मेरौ

३ जम्बुवृक्षे मेदि॰। (पद्मगुलुञ्च)

४ लताभेदे स्त्री रंत्नमा॰

५ आज्ञायाम्

६ ओषधिभेदे च स्त्री

७ इन्द्रपुरे न॰ मेदि॰

८ अमरावत्यां विश्वः स्त्री ङीप्।

९ जिनभेदे हेमच॰। सुदर्शनचक्रं च सर्वदेवतेजोभिः शिवेन निर्माय विष्णवेदत्तं यथोक्तं पद्मपु॰ उत्तरख॰

१४

५ अ॰।
“अथ विष्णुमुखादेवाः स्वतेजासि ददुस्तदा। तान्यैक्यं वै गतानीशो दृष्ट्वास्वञ्चासुचन्महः। तेनाकरोन्महादेवः सहसा शस्त्रमुत्त-मम्। चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम्”।
“ततः प्रीतः प्रभुः प्रादात् विष्णवे प्रवरं वरम्। प्रत्यक्षंतैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम्” वामनपु॰

७९ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदर्शन¦ mfn. (-नः-ना or -नी-नं)
1. Handsome, good looking.
2. Easily seen. m. (-नः)
1. The discus of KRISHN4A.
2. Mount Meru.
3. The rose apple, (Eugenia jambu.)
4. The father of the eighteenth Jaina pontiff of the present era.
5. One of the nine Suklabalas or BALARA4MAS of the Jainas.
6. A vulture. nf. (-नं-नी) The city of INDRA. f. (-ना)
1. A drug.
2. Order, command.
3. A plant, (Menispermum glabrum.)
4. A woman, a handsome woman. E. सु good, दर्शन sight or appearance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुदर्शन/ सु--दर्शन mf( आ)n. easily seen by( instr. ) Vop.

सुदर्शन/ सु--दर्शन mf( आ)n. good-looking , beautiful , handsome , lovely MBh. R. etc.

सुदर्शन/ सु--दर्शन m. " keen-sighted " , a vulture L.

सुदर्शन/ सु--दर्शन m. a fish Bhpr.

सुदर्शन/ सु--दर्शन m. (in music) a kind of composition Sam2gi1t.

सुदर्शन/ सु--दर्शन m. N. of शिवMBh.

सुदर्शन/ सु--दर्शन m. of a son of अग्निand सुदर्शनाib.

सुदर्शन/ सु--दर्शन m. of a विद्या-धरBhP.

सुदर्शन/ सु--दर्शन m. of a मुनिib.

सुदर्शन/ सु--दर्शन m. of a बुद्धLalit.

सुदर्शन/ सु--दर्शन m. of a patriarch Buddh.

सुदर्शन/ सु--दर्शन m. of a serpent-demon ib.

सुदर्शन/ सु--दर्शन m. of a चक्रवर्तिन्ib.

सुदर्शन/ सु--दर्शन m. of one of the 9 जैनशुक्ल-बलs or बल-देवs L.

सुदर्शन/ सु--दर्शन m. of the father of the 18th अर्हत्of the present अवसर्पिणीL.

सुदर्शन/ सु--दर्शन m. of a king of मालवMBh.

सुदर्शन/ सु--दर्शन m. of a king of उज्जयिनीCat.

सुदर्शन/ सु--दर्शन m. of a king of पाटलि-पुत्रHit.

सुदर्शन/ सु--दर्शन m. of a son of शङ्खणR.

सुदर्शन/ सु--दर्शन m. of a son of अर्थ-सिद्धिHariv.

सुदर्शन/ सु--दर्शन m. of a son of ध्रुव-संधिRagh.

सुदर्शन/ सु--दर्शन m. of a son of दधीचिCat.

सुदर्शन/ सु--दर्शन m. of a son of अज-मीढHariv.

सुदर्शन/ सु--दर्शन m. of a son of भरतBhP.

सुदर्शन/ सु--दर्शन m. of a son-in-law of प्रतिकib.

सुदर्शन/ सु--दर्शन m. of a gambler Katha1s.

सुदर्शन/ सु--दर्शन m. of various authors etc. (also with आचार्य, कवि, भट्ट, सूरिetc. ) Cat.

सुदर्शन/ सु--दर्शन m. of a जम्बूtree MBh.

सुदर्शन/ सु--दर्शन m. of a mountain TA1r. MBh. Ka1ran2d2.

सुदर्शन/ सु--दर्शन m. of a द्वीपMBh.

सुदर्शन/ सु--दर्शन m. n. N. of the चक्रor circular weapon of विष्णु-कृष्ण(or " the disc of the sun ") MBh. Ka1v. etc.

सुदर्शन/ सु--दर्शन m. of a mystical staff (carried by संन्यासिन्s as a defence against evil spirits , and consisting of a bamboo with six knots) RTL. xxi

सुदर्शन/ सु--दर्शन m. a night in the light half of a month TBr.

सुदर्शन/ सु--दर्शन m. an order , command L.

सुदर्शन/ सु--दर्शन m. Coculus Tomentosus L.

सुदर्शन/ सु--दर्शन m. a sort of spirituous liquor L.

सुदर्शन/ सु--दर्शन m. N. of a daughter of दुर्योधनand नर्मदाMBh.

सुदर्शन/ सु--दर्शन m. of a princess Pan5cat.

सुदर्शन/ सु--दर्शन m. of a गन्धर्वmaiden Ka1ran2d2.

सुदर्शन/ सु--दर्शन m. of a lotus pond R.

सुदर्शन/ सु--दर्शन m. of a जम्बूtree MBh.

सुदर्शन/ सु--दर्शन m. of इन्द्र's city अमरावतीCat.

सुदर्शन/ सु--दर्शन m. of a Comm. on the तन्त्र-राज

सुदर्शन/ सु--दर्शन n. (See. m. ) a partic. powder composed of various substances Bhpr.

सुदर्शन/ सु--दर्शन n. N. of इन्द्र's city

सुदर्शन/ सु--दर्शन n. of a तीर्थBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a weapon of कृष्ण, known as Cakra; फलकम्:F1:  भा. I. 8. १३; III. १९. २२; VIII. 4. १९.फलकम्:/F reached कृष्ण when मथुरा was besieged by जरासन्ध, and was used to kill शतधन्वा; फलकम्:F2:  Ib. X. ५० 11[2]; ५७. २१.फलकम्:/F sent to the sun and moon to ward off राहु's attack; फलकम्:F3:  Ib. V. २४. 3.फलकम्:/F presented to अम्बरीष; fell upon दुर्वास when he raised a spirit to attack अम्बरीष who begged to spare the sage and the Cakra did so; फलकम्:F4:  Ib. IX. 4. २८ & ४८; ५२. ११ & १२; XI. २७. २७; XII. ११. १४; Br. III. 5. २८. ४०. ६६.फलकम्:/F a weapon of Hari, at काशी. फलकम्:F5:  M. V. २९. १७; ३०. ६७; ३३. ३५; ३४. ३७.फलकम्:/F
(II)--a son of Bharata. भा. V. 7. 3.
(III)--the husband of ओघवती and a sage, called on the dying भीष्म. भा. IX. 2. १८; I. 9. 7.
(IV)--a son of Dhurvasandhi and father of Agni वर्ण (of कुश vams4a). भा. IX. १२. 5; Br. III. ६३. २०९; वा. ८८. २०९; Vi. IV. 4. १०८.
(V)--a विद्याधर who mocked at Angi- rasa's ugliness and was cursed to become a reptile until [page३-623+ २५] released by कृष्ण; when he seized Nanda, कृष्ण came to his rescue, and at his touch the serpent was transformed into the विद्याधर. He bowed to the Lord and went to his region. भा. X. ३४. १२-18; XI. १६. १९.
(VI)--a तीर्थ visited by बलराम. भा. X. ७८. १९.
(VII)--a son of पुण्यजनी and मणिभद्र; an यक्ष. Br. III. 7. १२५; वा. ६९. १५६.
(VIII)--a जम्बू tree (see व्। प्।). M. ११४. ७४. वा. २८५. २२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sudarśana^2  : nt.: Name of Indra's aerial car (vimāna 4. 51. 7).

Śakra (Indra), with many other gods, came to watch the war between Arjuna and the Kaurava heroes at the time of the cattle-raid riding his Sudarśana Vimāna 4. 51. 3.


_______________________________
*1st word in right half of page p156_mci (+offset) in original book.

Sudarśana  : m., Sudarśanā f.: Name of a big Jambū tree.


A. Location: In the beautiful forest on mount Meru (meror agre yad vanaṁ bhāti ramyam…sudarśanā yatra jambūr viśālā) 13. 105. 20; to the south of mount Nīla and to the north of Niṣadha (dakṣiṇena tu nīlasya niṣadhasyottareṇa tu/sudarśano nāma mahāñ jambūvṛkṣaḥ) 6. 8. 18.


B. Extent: The tree is one thousand one hundred yojanas high (yojanānāṁ sahasraṁ ca śataṁ ca bharatarṣabha/utseddho vṛkṣarājasya) 6. 8. 20; its circumference is one thousand and fifteen hundred aratnis (aratnīnāṁ sahasraṁ ca śatāni daśa pañca ca/pariṇāhas tu vṛkṣasya) 6. 8. 21.


C. Description: Eternal (sanātana) 6. 8. 18; holy (puṇya) 6. 8. 19; big (mahant) 6. 8. 18; extensive (viśālā) 13. 105. 20; touching the sky (divaspṛś) 6. 8. 20; king of trees (vṛkṣarāja) 6. 8. 20; fulfilling all desires (sarvakāmaphala) 6. 8. 19; beautiful (sudarśanā) 13. 105. 20; resorted to by Siddhas and Cāraṇas (siddhacāraṇasevita) 6. 8. 19.


D. Characteristic: When the fruit of Sudarśana, bursting with juice, fall on the ground they make much noise; juice, shining like silver, issues from the split fruit; that juice of the fruit of Jambū tree turns into a river, flows around Meru and goes to the Uttara Kurus; delighted men drink that juice and they do not grow old; gold of the type of Jāmbūnada, from which ornaments for gods are fashioned, is available there; men who live on this river produced from the fruit of the Jambū tree have the complexion of morning sun (tatra jāmbūnadaṁ nāma kanakaṁ devabhūṣaṇam/taruṇādityavarṇāśca jāyante tatra mānavāḥ) 6. 8. 25.


E. Importance:

(1) The eternal Jambūdvīpa is named after this Jambū tree (tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ) 6. 8. 19;

(2) Gautama offered to take king Dhṛtarāṣṭra (really Indra) to the beautiful forest on mount Meru where there was the beautiful Jambū tree in lieu of his elephant that was being carried away by the king, (but the king did not wish to go there) 13. 105. 20.


_______________________________
*4th word in left half of page p480_mci (+offset) in original book.

Sudarśana  : m., nt. (sg.): Name of a dvīpa.


A. Its form: Round, like a wheel (parimaṇḍala; cakrasaṁsthita) 6. 6. 12 (Nī. on Bom. Ed. 6. 5. 13: cakrasamsthita ity anena cakravat saṁsthitaṁ saṁsthānam ākāro 'sya); surrounded on all sides by salty ocean (lāvaṇena samudreṇa samantāt parivāritaḥ) 6. 6. 14.


B. Description: It is rich with wealth and full of crops (saṁpannadhanadhānyavān) 6. 6. 14; it is covered with trees full of flowers and fruits (vṛkṣaiḥ puṣpaphalopetaiḥ (praticchannaḥ)) 6. 6. 14; it has a variety of plants on all sides (sarvauṣadhisamāvāpaiḥ sarvataḥ paribṛṁhitaḥ) 6. 6. 16; covered with waters of rivers and with mountains looking like clouds; also covered with towns of different sizes and with countries which are beautiful (nadījalapraticchannaḥ parvataiś cābhrasaṁnibhatḥ/puraiś ca vividhākārai ramyair janapadais tathā) 6. 6. 13.


C. Its special features:

(1) Just as one can see one's face in a mirror, so can one see the Sudarśana island in the orb of the moon (yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ/evaṁ sudarśanadvīpo dṛśyate candramaṇḍale) 6. 6. 15;

(2) On its two parts (?) there is a pippala tree, and on two parts a large hare (?) (dviraṁśe pippalas tatra dviraṁśe ca śaśo mahān) 6. 6. 16 (According to Nīlakaṇṭha's interpretation (which does not appear to be correct) of 6. 8. 18-19 (= Nī. 6. 5. 13) Sudarśana is another name of Jambūdvīpa: sudarśano nāma jambūvṛkṣaviśeṣas tannāmnāṅkito 'yaṁ dvīpaḥ sudarśanadvīpaḥ. But the words tasya nāmnā in st. 19 refer to jambūvṛkṣaḥ of st. 18 and not to the name sudarśana of that tree).


_______________________________
*2nd word in left half of page p910_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sudarśana^2  : nt.: Name of Indra's aerial car (vimāna 4. 51. 7).

Śakra (Indra), with many other gods, came to watch the war between Arjuna and the Kaurava heroes at the time of the cattle-raid riding his Sudarśana Vimāna 4. 51. 3.


_______________________________
*1st word in right half of page p156_mci (+offset) in original book.

Sudarśana  : m., Sudarśanā f.: Name of a big Jambū tree.


A. Location: In the beautiful forest on mount Meru (meror agre yad vanaṁ bhāti ramyam…sudarśanā yatra jambūr viśālā) 13. 105. 20; to the south of mount Nīla and to the north of Niṣadha (dakṣiṇena tu nīlasya niṣadhasyottareṇa tu/sudarśano nāma mahāñ jambūvṛkṣaḥ) 6. 8. 18.


B. Extent: The tree is one thousand one hundred yojanas high (yojanānāṁ sahasraṁ ca śataṁ ca bharatarṣabha/utseddho vṛkṣarājasya) 6. 8. 20; its circumference is one thousand and fifteen hundred aratnis (aratnīnāṁ sahasraṁ ca śatāni daśa pañca ca/pariṇāhas tu vṛkṣasya) 6. 8. 21.


C. Description: Eternal (sanātana) 6. 8. 18; holy (puṇya) 6. 8. 19; big (mahant) 6. 8. 18; extensive (viśālā) 13. 105. 20; touching the sky (divaspṛś) 6. 8. 20; king of trees (vṛkṣarāja) 6. 8. 20; fulfilling all desires (sarvakāmaphala) 6. 8. 19; beautiful (sudarśanā) 13. 105. 20; resorted to by Siddhas and Cāraṇas (siddhacāraṇasevita) 6. 8. 19.


D. Characteristic: When the fruit of Sudarśana, bursting with juice, fall on the ground they make much noise; juice, shining like silver, issues from the split fruit; that juice of the fruit of Jambū tree turns into a river, flows around Meru and goes to the Uttara Kurus; delighted men drink that juice and they do not grow old; gold of the type of Jāmbūnada, from which ornaments for gods are fashioned, is available there; men who live on this river produced from the fruit of the Jambū tree have the complexion of morning sun (tatra jāmbūnadaṁ nāma kanakaṁ devabhūṣaṇam/taruṇādityavarṇāśca jāyante tatra mānavāḥ) 6. 8. 25.


E. Importance:

(1) The eternal Jambūdvīpa is named after this Jambū tree (tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ) 6. 8. 19;

(2) Gautama offered to take king Dhṛtarāṣṭra (really Indra) to the beautiful forest on mount Meru where there was the beautiful Jambū tree in lieu of his elephant that was being carried away by the king, (but the king did not wish to go there) 13. 105. 20.


_______________________________
*4th word in left half of page p480_mci (+offset) in original book.

Sudarśana  : m., nt. (sg.): Name of a dvīpa.


A. Its form: Round, like a wheel (parimaṇḍala; cakrasaṁsthita) 6. 6. 12 (Nī. on Bom. Ed. 6. 5. 13: cakrasamsthita ity anena cakravat saṁsthitaṁ saṁsthānam ākāro 'sya); surrounded on all sides by salty ocean (lāvaṇena samudreṇa samantāt parivāritaḥ) 6. 6. 14.


B. Description: It is rich with wealth and full of crops (saṁpannadhanadhānyavān) 6. 6. 14; it is covered with trees full of flowers and fruits (vṛkṣaiḥ puṣpaphalopetaiḥ (praticchannaḥ)) 6. 6. 14; it has a variety of plants on all sides (sarvauṣadhisamāvāpaiḥ sarvataḥ paribṛṁhitaḥ) 6. 6. 16; covered with waters of rivers and with mountains looking like clouds; also covered with towns of different sizes and with countries which are beautiful (nadījalapraticchannaḥ parvataiś cābhrasaṁnibhatḥ/puraiś ca vividhākārai ramyair janapadais tathā) 6. 6. 13.


C. Its special features:

(1) Just as one can see one's face in a mirror, so can one see the Sudarśana island in the orb of the moon (yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ/evaṁ sudarśanadvīpo dṛśyate candramaṇḍale) 6. 6. 15;

(2) On its two parts (?) there is a pippala tree, and on two parts a large hare (?) (dviraṁśe pippalas tatra dviraṁśe ca śaśo mahān) 6. 6. 16 (According to Nīlakaṇṭha's interpretation (which does not appear to be correct) of 6. 8. 18-19 (= Nī. 6. 5. 13) Sudarśana is another name of Jambūdvīpa: sudarśano nāma jambūvṛkṣaviśeṣas tannāmnāṅkito 'yaṁ dvīpaḥ sudarśanadvīpaḥ. But the words tasya nāmnā in st. 19 refer to jambūvṛkṣaḥ of st. 18 and not to the name sudarśana of that tree).


_______________________________
*2nd word in left half of page p910_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुदर्शन&oldid=446899" इत्यस्माद् प्रतिप्राप्तम्