चित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्, स्त्री, (चित् संज्ञाने + सम्पदादित्वात् भावे क्विप् ।) ज्ञानम् । इत्यमरः । १ । ५ । १ ॥ (यथा, भागवते । ३ । ७ । २ । “ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥”)

चित्, व्य, असाकल्यम् । इत्यमरः ॥ यथा । किञ्चित् कश्चित् इत्यादि ॥ (तत्तु प्रत्ययविशेषः । कालाद्य- निर्णये चित्प्रत्ययस्य प्रयोगो दृश्यते । “किमः क्त्यन्ताच्चिच्चनौ ।” इति मुग्धबोधव्याकरणप्रणेता पूज्यपादवोपदेवाचार्य्यः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित् स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।2।3

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

चित् अव्य।

असाकल्यम्

समानार्थक:स्थूलोच्चय,चित्,चन

3।4।3।2।3

पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने। यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्¦ स्त्री चित--संम्पदा॰ मावे क्विप्।

१ ज्ञाने चेतनायाम्अमरः।

२ चैतन्ये।
“सच्चिदानन्दविग्रहम्” वे॰ सा॰

३ चित्तवृत्तिभेदे।
“चिदसि मनासि धीरसि” यजु॰

४ ।

१९ ।
“अचेतनदेहादिसंघातस्य चेतनत्वं संपादयन्ती वाह्यव-स्तुषु निर्विकल्परूपं सामान्यज्ञानं जनयन्ती वृत्तिश्चित्तंतदेवात्र चिदित्युच्यते” वेददी॰

४ निर्विशेषस्फुरणमात्रेचेतने स्वतएव प्रकाशमाने ब्रह्मणि
“निर्विकल्पकं सर्वावभा-सकं ज्ञानं प्रत्यगात्मस्वरूपं चिदिति” व्याख्यातारः
“चिदिहास्मीति चिन्मात्रमिदं चिन्मयमेव च। चित्त्वंचिदहमेते च लोकाश्चिदिति भावयेत्” वेदान्तप्र॰। चिद्रसः[Page2931-a+ 38] चिद्घयः
“चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः। उपासकानां सिद्ध्यर्थं ब्रह्मणो रूपकल्पना”।
“तस्मिं-श्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः। इमास्ताः प्रतिवि-म्बन्ति सरसीव चलद्रुमाः” योगवासिष्ठःचिनोति चि--कर्त्तरि क्विप्।

५ चयनककर्त्तरि त्रि॰अग्निचित्। कर्म्मणि क्विप्।

६ अग्नौ।

७ असाकल्ये अव्य॰अमरः। कच्चित् कथञ्चित् जातुचित्।

८ अव्यक्तानुकरणेच अव्य॰ चित्कारः
“नहि करिणि दृष्टे चित्कारेणतमनुमिमतेऽनुमातारः” वाचस्पतिमिश्रः। मुग्धबोधेविभक्त्यन्तात् किमः चिच्चनौ प्रत्ययौ विहितौ इति-भेदः। तच्चिन्त्यं चनशब्दे तद्धेतुरुक्तः जातुचित्इत्यादिप्रयोगासिद्धिश्च तस्य किमः प्रकृतिकत्वाभावात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्¦ f. (-चित्) Intellect, understanding. ind. A particle and affix to words giving them an indefinite signification, as कश्चित् some one, कस्यचित् of some one, &c. see चन। E. चित् to remember, affix भावे क्विप्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित् [cit], 1 P., 1 Ā. (चेतति, चेतयते, चेतित)

To perceive, see, notice, observe; नेषूनचेतन्नस्यन्तम् Bk.17.16; चिचेत सामस्तत्कृच्छ्रम् 14.62;15.38;2.29.

To know, understand, be aware or conscious of; परैरध्यारुह्य- माणमात्मनं न चेतयते Dk.154; कादम्बरीरसभरेण समस्त एव मत्तो न किंचिदपि चेतयते जनो$यम् K.24.

To regain consciousness.

To aim at, intend, design (with dat.).

To desire or long for.

To be anxious about, care for, be intent upon, be engaged in.

To resolve upon.

To appear, shine.

To be regarded as.

To make attentive, remind of.

To teach, instruct.

To form an idea, be conscious of, understand, comprehend think, reflect upon.

To be awake; जगत्येकः स चेतति L. D. B.

चित् [cit], f. [चित्-संपदा˚ भावे क्विप्]

Thought, preception.

Intelligence, intellect, understanding; Bh.2.1;3.1.

The heart, mind; मुक्ताफलैश्चिदुल्लासैः Bhāg.9.11.33.

The soul, spirit, the animating principle of life.

Brahman. -Comp. -आत्मन् m.

the thinking principle or faculty.

pure intelligence, the Supreme Spirit.-आत्मकम् consciousness. -आभासः the individual soul (जीव) (which still sticks to worldly defilements).-उल्लासः gladdening the heart or spirit. -घनः the Supreme Spirit or Brahman. -प्रवृत्तिः f. reflection, thinking. -रूप a.

consisting of intelligence.

wise, intelligent, of a liberal mind.

amiable, good-hearted. (-पम्) pure intelligence, the Supreme Being. -शक्तिःf. mental power, intellectual capacity. -स्वरूपम् the Supreme Spirit. -ind.

A particle added to किम् and its derivatives (such as कद्, कथम्, क्व, कदा, कुत्र, कुतः &c.) to impart to them an indefinite sense; कुत्रचित् somewhere; केचित् some &c.

The sound चित्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित् mfn. ifc. " piling up "See. अग्नि-, ऊर्ध्व-, and पूर्व-चित्

चित् mfn. ( Pa1n2. 3-2 , 92 ) forming a layer or stratum , piled up VS. i , xii TS. i (See. कङ्क-, कर्म-, चक्षुश्-, द्रोण-, प्रा-ण-, मनश्-, रथचक्र-, वाक्-, श्येन-, and श्रोत्र-चित्.)

चित् mfn. ifc. " knowing "See. ऋत-चित्

चित् mfn. " giving heed to " or " revenging [guilt , ऋण-]"See. ऋण-.

चित् mfn. ifc. " id. "See. 2. चित्.

चित् 1. 2. 3 चित्. See. 1. 2. 3. चि.

चित् cl.1. चेतति( impf. अचेतत्RV. vii , 95 , 2 ; p. चेतत्RV. ) cl.2. ( A1. Pass. 3. sg. चिते, x , 143 , 4 ; p. f. instr. चितन्त्या, i , 129 , 7 ; A1. चितान, ix , 101 , 11 VS. x , 1 ) cl.3. irreg. चीहेतति( RV. ; Subj. चिकेतत्RV. ; Impv. 2. sg. चिकिद्धिRV. ; p. चिकितानRV. ; perf. चिकेतRV. etc. ; चिचेतVop. viii , 37 ; 3. du. चेततुर्AV. iii , 22 , 2 ; A1. and Pass. चिकितेRV. etc. ; 3. pl. त्रेRV. ; for p. चिकित्वस्See. s.v. ; A1. Pass. चिचितेBhat2t2. ii , 29 ; aor. अचेतीत्Vop. viii , 35 ; A1. Pass. अचेतिand चेतिRV. ; for अचैत्See. 2. चि; fut. 1st चेत्ता, i , 22 , 5 ) to perceive , fix the mind upon , attend to , be attentive , observe , take notice of( acc. or gen. ) RV. SV. AV. Bhat2t2. ; to aim at , intend , design (with dat. ) RV. i , 131 , 6 ; x , 38 , 3 ; to be anxious about , care for( acc. or gen. ) , i , ix f. ; to resolve , iii , 53 , 24 ; x , 55 , 6 ; to understand , comprehend , know ( perf. often in the sense of pr. ) RV. AV. vii , 2 , 1 and 5 , 5 ; P. A1. to become perceptible , appear , be regarded as , be known RV. VS. x , xv : Caus. चेतयति, ते(2. pl. चेतयध्वम्Subj. चेतयत्Impv. 2. du. चेतयेथाम्impf. अचेतयत्RV. ; 3. pl. चितयन्तेRV. ; p. चितयत्RV. (eleven times) ; चेतयत्, x , 110 , 8 , etc. ; A1. चेतयानSee. s.v. )to cause to attend , make attentive , remind of. i , 131 , 2 and iv , 51 , 3 ; to cause to comprehend , instruct , teach RV. ; to observe , perceive , be intent upon RV. MBh. xii , 9890 Katha1s. xiii , 10 ; A1. (once P. MBh. xviii , 74 )to form an idea in the mind , be conscious of , understand , comprehend , think , reflect upon TS. vi S3Br. ChUp. vii , 5 , 1 MBh. BhP. viii , 1 , 9 Prab. ; P. to have a right notion of. know MBh. iii , 14877 ; P. " to recover consciousness " , awake Bhat2t2. viii , 123 ; A1. to remember , have consciousness of( acc. ) Pa1n2. 3-2 , 112 Ka1s3. Ba1dar. ii , 3 , 18 Sch. ; to appear , be conspicuous , shine RV. TS. iii : Desid. चिकित्सति(fr. कित्Pa1n2. 3-1 , 5 Dha1tup. xxiii , 24 ; exceptionally A1. MBh. xii , 12544 ; Impv. त्सतुSubj. त्सात्aor. 2. sg. अचिकित्सीस्AV. ; Pass. p. चिकित्स्यमानSus3r. Pan5cat. )to have in view , aim at , be desirous AV. v , 11 , 1 ; ix , 2 , 3 ; to care for , be anxious about , vi , x ; ( Pa1n2. 3-1 , 5 Siddh. )to treat medically , cure Ka1tyS3r. xxv MBh. i , xii Sus3r. Pan5cat. Bhartr2. ; to wish to appear RV. i , 123 , 1 : Caus. of Desid. ( fut. चिकित्सयिष्यति)to cure Ma1lav. iv , 4/5 , 6 f. : Intens. चेकिते(fr. 2. चि? , or for त्तेRV. i , 53 , 3 and 119 , 3 ; ii , 34 , 10 ; p. चेकितत्, ix , 111 , 3 ; A1. चेकितानRV. eight times) to appear , be conspicuous , shine RV.

चित् mfn. ifc. " thinking "See. अ-, दुश्-, मनश्-, विपश्-, and हुरश्-चित्

चित् mfn. See. also अप-चित्

चित् f. thought , intellect , spirit , soul VS. iv , 19 KapS. Bhartr2. BhP.

चित् f. See. स-and आ चित्

चित् f. pure Thought ( ब्रह्मSee. RTL. p.34) Veda7ntas. Prab.

चित् ind. only in comp.

"https://sa.wiktionary.org/w/index.php?title=चित्&oldid=499558" इत्यस्माद् प्रतिप्राप्तम्