आयात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयातम्, त्रि, (आङ् + या + क्तः ।) आगतं । यथा, “हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते” ॥ इति मार्कण्डेये देवीमाहात्म्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयात¦ त्रि॰ आ + या--क्त। आगते स्थानात् स्थाना-न्तरं प्राप्ते।
“यामोयातस्तथापि नायातः” सा॰ द॰।
“आयाता मधुयामिनी” उद्भटः।
“आयाता ब्रह्मणःशक्तिर्ब्रह्माणी साभिधीयते” देवीमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयात¦ mfn. (-तः-ता-तं) Come. E. आङ् before यात gone.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयात [āyāta], a. Come, approached; आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः Śṛi. Til. -तम् Excess, superabundance (उद्रेक); रागायाते Ki.5.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयात/ आ-यात mfn. come , arrived , attained MBh. S3ak. Katha1s. etc.

आयात/ आ-यात n. abundance , superabundance , Kir.

"https://sa.wiktionary.org/w/index.php?title=आयात&oldid=491119" इत्यस्माद् प्रतिप्राप्तम्