निहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहितम्, त्रि, (नि + धा + क्त । “दधातेर्हिः ।” ७ । ४ । ४२ । इति हिः ।) स्थापितम् । इति हलायुधः ॥ यथा, महाभारते । ३ । ३१२ । ११२ । “धर्म्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहित¦ त्रि॰ नि + धा--क्त हिरादेशः।

१ आहिते

२ स्थापिते

३ निक्षिप्ते च
“धर्मस्य तत्त्वं निहितं गुहायां महाजनोयेन गतः स पन्थाः” भा॰ व॰

३१

२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहित¦ mfn. (-तः-ता-तं)
1. Deposited, delivered, given, entrusted.
2. Applied to, bestowed upon.
3. Laid, (as dust by rain.) E. नि before, धा to have, aff. क्त; हिरादेशः | [Page404-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहित [nihita], p. p.

Placed, laid, lodged, situated, deposited; उत्तीर निहितविवृत्तलोचनेन Ki.7.34.

Delivered, entrusted.

Bestowed upon; applied to.

Inserted infixed.

Treasured up.

Held.

Laid (as dust).

Uttered in a deep tone.

Encamped (as an army).-Comp. -दण्ड a. One showing clemency.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निहित See. s.v. p.564.

निहित/ नि-हित mfn. (1. धा)laid , placed , deposited , fixed or kept in( loc. ) RV. etc.

निहित/ नि-हित mfn. delivered , given , bestowed , intrusted ib.

निहित/ नि-हित mfn. laid down or aside , removed(See. below) , laid (as dust by rain) Ghat2.

निहित/ नि-हित mfn. encamped (as an army) Bhat2t2.

निहित/ नि-हित mfn. uttered in a deep tone VPra1t. (See. नि-हत).

"https://sa.wiktionary.org/w/index.php?title=निहित&oldid=376008" इत्यस्माद् प्रतिप्राप्तम्