जह्नु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जह्नु¦ पु॰ भरतवंश्ये आजबीढनृपपुत्रे

१ नृपभेदे।
“भरतस्या-न्वये चैवाजमीढो नाम पार्थिवः। तस्य पुत्रो महा-नासीज्जह्नुर्नाम नरेश्वरः। दुहिडमनुप्राप्ता गङ्गा यस्यमहात्मनः” भा॰ अनु॰

४ अ॰। गङ्गायास्तद्दुहितृत्वकथारामा॰ आदि॰

४३ अ॰। (
“यता भगीरथो राजा ततो गङ्गा यशस्विनी। जगाम सरितां श्रेष्ठा भर्वपापप्रणाशिनी। यतो हियजमानस्य जह्नोरद्भुतकर्म्मणः। गङ्गा संप्लावयामासयज्ञवाटं महात्मनः। तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्चराघव!। अपिबत्तु जलं सर्वं गङ्गायाः परमाद्भ तम्। ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः। पूजयन्तिमहात्मानं जह्नुं पुरुषसत्तमम्। गङ्गां चापि नयन्ति स्म[Page3082-a+ 38] दुहिवृत्वे महात्मनः। ततस्तुष्टो महातेजाः श्रोत्रा-भ्यामसृजत् प्रभुः। तस्माज्जह्नुसुता गङ्गा प्रोच्यतेजाह्नवीति च”। जह्नोरपत्यमण् ङीप्। जाह्नबी गङ्गा-याम्।
“जाह्नवीतीरसम्भूतां मृद मूर्द्ध्ना बिभर्त्ति यः” प्रा॰ त॰। जह्नीरियं अण् वेदे पृषो॰ ह्रस्वाकार-विपर्वथौ। जह्नावी जह्नुसम्बन्धिन्यां प्रजायाम्।
“आ जह्नावीं सुमनसो पराजैः” ऋ॰

१ ।

११

६ ।

१९ ।
“जह्नावी जह्नोर्महर्षेः सन्धन्धिनी प्रजा” भा॰।

२ विष्णौ च
“सत्कर्त्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः” विष्णुस॰।
“जनान् संसारादपह्नुते अपनयतीति जह्नुः जहात्यविदुषः स्वभक्तान्नयति परं पदमिति वा” भा॰ तद्व्युत्-पत्तिर्दर्शिता पृषो॰ साधु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जह्नु¦ m. (-ह्नुः)
1. The name of a king or saint, son of KURU: see the next.
2. A name of VISHNU. E. हा to abandon, (the world for devo- tion.) नु Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जह्नुः [jahnuḥ], N. of an ancient king, son of Suhotra, who adopted the river Gaṅgā as his daughter. [The river Ganges, when brought down from heaven by the austerities of Bhagīratha, was forced to flow over earth to follow him to the lower regions. In its course it inundated the sacrificial ground of king Jahnu, who being angry drank up its waters. But the gods and sages, and particularly Bhagīratha, appeased his anger, and he consented to discharge those waters from his ears. The river is therefore regarded as his daughter, and is styled जाह्नवी, जह्नुतनया, -कन्या, -सुता, -नन्दिनी &c.; cf. R.8.95. जह्नोः कन्यां सगरतनयस्वर्गसोपान- पङ्क्तिम् Me.52. -सप्तमी The seventh day of the bright half of Vaiśākha.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जह्नु m. N. of an ancient king and sage (son of अज-मीढ, of सु-होत्र, of कुरु, of होत्रक; ancestor of the कुशिकs ; the Ganges , when brought down from heaven by भगी-रथ's austerities , was forced to flow over the earth and to follow him to the ocean and thence to the lower regions in order to water the ashes of सगर's sons ; in its course it inundated the sacrificial ground of जह्नु, who drank up its waters but consented at भगी-रथ's prayer to discharge them from his ears ; hence the river is regarded as his daughter) MBh. i , xii f. Hariv. R. i , 44 , 35 ff. BhP. ix

जह्नु m. N. of विष्णुL.

जह्नु m. of a ऋषिof the 4th मन्व्-अन्तरHariv. 426 ( v.l. जन्यु)

जह्नु m. of a हिमा-लयcavern (from which the गङ्गाis bursting forth) Ka1d. ii , 473 Hcar. iii

जह्नु m. pl. जह्नु's race AitBr. vii , 18 Ta1n2d2yaBr. xxi , 12 , 2 Pravar. iv , 12.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Kuru. M. ५०. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAHNU : A hermit King born in the family of Pūru.

1) Genealogy. Descended from Viṣṇu in the following order:--Brahmā--Atri--Candra--Budha--Purūravas-- Āyus--Nahuṣa--Yayāti--Pūru--Janamejaya--Prācinvān -Pravīra--Namasyu--Vītabhaya--Śuṇḍu--Bahuvidha -Saṁyāti--Rahovādi--Raudrāśva--Matināra-- Santurodha--Duṣyanta--Bharata--Suhotra--Bṛhatputra -Ajamīḍha--Jahnu.

Ajamīḍha had three wives, Dhūminī, Nīlī and Keśinī. Ṛkṣa was born from Dhūminī, Duṣyanta and Para- meṣṭhi from Nīlī and Jahnu from Keśinī. The descen- dants of Jahnu are called the Kuśikas. Jahnu handed over his kingdom to his son Balākāśva and went to perform penance. Kuśika was the son of Balākāśva.

2) Drank up the river Ganges. The river Gaṅgā, which flowed through the earth in accordance with the request of Bhagīratha, submerged the hermitage of Jahnu. Jahnu became angry at this haughtiness of Gaṅgā and drank up the river, but at the entreaty of Bhagīratha pushed Gaṅgādevī out through his ear. (See under Gaṅgā). From that day onwards Gaṅgā got the name Jāhnavī.


_______________________________
*3rd word in left half of page 337 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jahnu occurs only in the plural in the legend of Śunaḥśepa, who is said to have obtained, as Devarāta, both the lordship of the Jahnus and the divine lore of the Gāthins.[१] A Jāhnava, or descendant of Jahnu, was, according to the Pañcaviṃśa Brāhmaṇa,[२] Viśvāmitra, who is said, by means of a certain catū-rātra or ‘four-night’ ritual, to have secured the kingdom for the Jahnus in their conflict with the Vṛcīvants. He is here described as a king. Again, in the Aitareya Brāhmaṇa,[३] Viśvāmitra is addressed as a rāja-putra, ‘prince,’ and Bharatarṣabha, ‘bull of the Bharatas.’ It is therefore clear that the Brāhmaṇas, though not the Saṃhitās, saw in him at once a priest and a prince by origin, though there is no trace whatever of their seeing in him a prince who won Brahmanhood as in the version of the later texts.[४]

A Jahnāvī is mentioned twice in the Rigveda,[५] being either the wife of Jahnu, or, as Sāyaṇa thinks, the race of Jahnu. The family must clearly once have been a great one, later merged in the Bharatas.

  1. Aitareya Brāhmaṇa, vii. 18 (Jahnūnām cādhipatye daive vede ca Gāthinām);
    Asvalāyana Śrauta Sūtra, xii. 14;
    Sāṅkhāyana Srauta Sūtra, xv. 27 (p. 195, 1. 21, ed. Hillebrandt, where the reading is different and the sense altered: Jahnūnāṃ cādhitasthire daive vede ca Gāthinaḥ. The two ca's cannot be justified, and the text must be incorrect).
  2. xxi. 12. Cf. Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 54, who correctly explains the passage which Sāyaṇa misunderstands.
  3. vii. 17, 6, 7.
  4. Muir, Sanskrit Texts, 1, 337 et seq.
  5. i. 116, 19;
    iii. 58, 6. Cf. Ludwig, Translation of the Rigveda, 3, 153.
"https://sa.wiktionary.org/w/index.php?title=जह्नु&oldid=473459" इत्यस्माद् प्रतिप्राप्तम्