त्रैगुण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैगुण्यम्, क्ली, (त्रिगुणानां भावः कर्म्म वा । त्रिगुण + ष्यञ् ।) त्रिगुणधर्म्मः । सत्वरजस्त- मस्त्वम् । यथा, -- “त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्ज्जुन ! ।” इति श्रीभगवद्गीता ॥ शैत्यसौगन्ध्यमान्द्यम् । यथा, -- “त्रैगुण्यललितैश्चारुमरुद्भिरुपवीजिते ॥” इति शिवरात्रिव्रतकथा ॥ त्रिभिः पूरणञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैगुण्य¦ न॰ त्रिगुणानां भावः कर्म वा स्वार्थे ष्यञ् तेन नि-र्वृत्तं वा।

१ सत्वादिगुणत्रये

२ तद्भावे

३ तत्साध्ये संसारे च
“त्रैगुण्यविषया बेदानिस्त्रैगुण्योभवार्जुन!” गीता।
“अविवेक्यादेः सिद्धिस्त्रैगुण्यात्तद्विपर्य्ययेऽभावात्”
“पुरु-षबहुत्वं सिद्धं त्रैगुण्यविपर्य्ययाच्चैव” सा॰ का॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैगुण्य¦ n. (-ण्यं)
1. The quality of three Gunas or properties collectively.
2. A trine, a multiplication by three. E. त्रिगुण, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैगुण्यम् [traiguṇyam], 1 The state of consisting of three threads, qualities &c.

Triplicity.

The three Guṇas or properties (सत्व, रजस् and तमस्) taken collectively; त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते M.1.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैगुण्य/ त्रैगु n. the state of consisting of 3 threads , tripleness Mn. ii , 42 Kull. ; 3 qualities( शैत्य, सौगन्ध्य, मान्द्य) , S3ivara1trivr.

त्रैगुण्य/ त्रैगु n. the 3 गुणs MBh. Sa1m2khyak. 14 ; 18 Tattvas. Ma1lav. i , 4 Ma1rkP. l , 3

त्रैगुण्य/ त्रैगु mfn. having the 3 गुणs BhP. xi , 25 , 30

"https://sa.wiktionary.org/w/index.php?title=त्रैगुण्य&oldid=413148" इत्यस्माद् प्रतिप्राप्तम्