त्रैलोक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैलोक्यम्, क्ली, (त्रिलोकी एव । चतुर्वर्णादित्वात् स्वार्थे ष्यञ् ।) त्रिलोकी । यथा, मार्कण्डेये । “त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्द्धनि तेऽपि हत्वा ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैलोक्य¦ न॰ त्रिलोक्येव स्वार्थे ष्यञ्। स्वर्गमर्त्यपाताल-लोके।
“तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम्” मनुः।
“त्रैलोक्ये यानि रत्नानि साम्प्रतं भान्ति ते गृहे” देवीमा॰।
“प्रसूतिं चकमे तस्मिन् त्रैलोक्यप्रभवोऽपि यत्” रघुः। आर्षे तु क्वचित् स्वार्थे अण्। त्रैलोक तत्रार्थे।
“तत् प्रेक्ष्य तादृशं रूपं त्रैलोकेनापि दुर्जयम्” भा॰ शा॰

२८

२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैलोक्य¦ n. (-क्यं) The three worlds, or heaven, hell, and earth. E. त्रिलोक and ष्यञ् aff. त्रिलोकी एव स्वार्थे ष्यञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैलोक्यम् [trailōkyam], The three worlds taken collectively. -Comp. -चिन्तामणिः a patent medicine in Āyurveda.-प्रभवः N. of Rāma; प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवो$पि यत् R.1.53. -बन्धुः the sun; यो वालिनः शौर्यनिधेरमित्रस्त्रैलौक्य- बन्धोस्तपनस्य सूनुः P.R.6.42. -विजया intoxicating potion prepared from hemp.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रैलोक्य n. ( g. चतुर्वर्णा-दि)the 3 लोकs or worlds Mn. xi , 237 MBh. etc.

त्रैलोक्य n. a mystic N. of some part of the body

त्रैलोक्य m. N. of a man Ra1jat. vii f.

"https://sa.wiktionary.org/w/index.php?title=त्रैलोक्य&oldid=413309" इत्यस्माद् प्रतिप्राप्तम्