जर्जर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जर्जर¦ पु॰ जर्ज--बा॰ अर।

१ शैलजे

२ शक्रध्वजे

३ जीर्णे त्रि॰मेदि॰।
“जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः” भा॰शा॰

५६ अ॰।
“लघु जर्जरं दधिनिभं वृहद्विषं स्थान-मपि हैमम्” वृ॰

८ अ॰।

३ खण्डिते च
“कृत्वा पुंवत् पात-मुच्चैर्भृगुभ्यो मूर्द्ध्नि ग्राव्णां जर्जरा निर्झरौघाः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जर्जर¦ mfn. (-रः-रा-रं)
1. Old. infirm.
2. Split, broken.
3. Wounded, hurt.
4. Divided in parts or pieces.
5. Perforated. m. (-रः)
1. INDRA'S banner or emblem.
2. Benzoin.
3. An aquatic plant, (Utricularia fasciculata.) E. जर्ज् to hurt, and अर affix; or जॄ to grow old, affix अच् the radical repeated, and the deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जर्जर [jarjara], a. [जर्ज्-बा˚ अर]

Old, infirm, decayed.

Worn out, torn, shattered, broken to pieces, divided in parts, split up into thin particles; जराजर्जरितविषाण- कोटयो मृगाः K.21; गात्रं जराजर्जरितं विहाय Mv.7.18; विसर्पन् धाराभिर्लुठति धरणीं जर्जरकणः U.1.29; Śi.4.23; Māl.9.16.

Wounded, hurt.

Pained, tormented; Māl.9.53.

Dull, hollow (as the sound of a broken vessel). -रम् The banner of Indra.

Moss.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जर्जर mfn. infirm , decrepit , decayed , torn or broken in pieces , perforated , hurt MBh. R. etc.

जर्जर mfn. divided (a realm) MBh. xii Ra1jat. Prab.

जर्जर mfn. dull , hollow (sound) VarBr2S. VarYogay. viii , 12 Ka1d. Katha1s. xxv , 66

जर्जर m. = रकCar. vi , 25 , 235 Katha1s. lxi , 96

जर्जर m. an old man L.

जर्जर n. इन्द्र's banner L.

जर्जर n. Blyxa octandra (" benzoin " W. ) L.

जर्जर रक, etc. See. p. 413 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=जर्जर&oldid=380338" इत्यस्माद् प्रतिप्राप्तम्