समा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समा, स्त्री, (सम वैक्लव्ये + पचाद्यच् । ततष्टाप् ।) वत्सरः । इत्यमरः ॥ समति विकलयति भावान् समा सम ष्टम वैक्लव्ये पचादित्वादन् आप् । समा नित्यबहुवचनान्ताः स्त्रियामिति वामना- दयः । समां समां विज्ञायते इत्येकत्वेऽपि दृश्यते इति स्वामी । अतएव समा इति बहुवचनेन क्वचित् पाठः । समेति क्वचिदेकवचनेन । इति तट्टीकायां भरतः ॥ (यथा, रामायणे । १ । २ । १५ । “मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समा¦ स्त्री समयति विकलयति भावान् सम--अच्--टाप्। वत्सरे अमरकृतास्य नित्यबहुवचनान्तताङ्गीकृता पाणि-निना तु
“समांसमां विजायते” इति सूत्रे एकवचनान्ततानिर्दिष्टा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समा¦ f. (-मा) Year; (according to AMARA'S lexicon this word is always used in the plural: PA4NINI however, uses it in the singular.) Ind. With, together with. E. सम + अच्--टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समा [samā], (generally in pl., but used by Pāṇini in sing. also, e. g. समां समाम् P.V.2.12.) A year; तेनाष्टौ परिगमिताः समाः कथंचित् R.8.92; तयोश्चतुर्दशैकेन रामं प्राव्राजयत् समाः 12.6; 19.4; Mv.4.41. -ind. With, together with. -Comp. -अतीत a. more than one year old. -निचय a. one who has provision sufficient for a year; Ms.6.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समा f. a yearSee. समाp.1153

समा f. (of 2. समabove ) a year RV. etc. etc. (also समn. in पाप-सम, पुण्य-स्, सु-षम)

समा f. a half-year AV.

समा f. season , weather AitBr. Kaus3. Nir.

समा f. a day MW.

समा See. p. 1153 , col. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAMĀ : A populous centre in front of the Puṣkara island (Puṣkaradvīpa). In Purāṇic days there were thirtythree regions in this centre. Devas such as Vāmana, Airāvata, Supratīka, Añjana and so on dwell here. The people of this place live by inhaling the breath coming from the noses of these gods. (M.B. Bhīṣma Parva, Chapter 12, Verse 32).


_______________________________
*7th word in right half of page 675 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Samā appears originally to have denoted ‘summer,’ a sense which may be seen in a few passages of the Atharvaveda.[१] Hence it also denotes more generally ‘season,’ a rare use.[२] More commonly it is simply ‘year’;[३] but in one place the Śatapatha Brāhmaṇa[४] interprets it in the Vājasaneyi Saṃhitā[५] as meaning ‘month,’ a doubtful sense.

  1. i. 35, 4;
    ii. 6, 1;
    iii. 10, 9. Cf. Whitney, Translation of the Atharvaveda, 36.
  2. Aitareya Brāhmaṇa, iv. 25, 7;
    Nirukta, ix. 41.
  3. Rv. iv. 57, 7;
    x. 85, 5;
    124, 4;
    Av. v. 8, 8;
    vi. 75, 2, etc.
  4. vi. 2, 1, 25.
  5. xxvii. 1, with Mahīdhara's note. See Eggeling, Sacred Books of the East, 41, 168, n. 1.

    Cf. Zimmer, Altindisches Leben, 372;
    Schrader, Prehistoric Antiquities, 301.
"https://sa.wiktionary.org/w/index.php?title=समा&oldid=474924" इत्यस्माद् प्रतिप्राप्तम्