ज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञः, पुं, (जानातीति । ज्ञा + “इगुपधज्ञा- प्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) ब्रह्मा । बुधः । पण्डितः । (यथा, चरके सूत्र- स्थाने ३० अध्याये । “पशुः पशूनां दौर्ब्बल्यात् कश्चित् मध्येवृकायते । ससत्वं वृकमासाद्य प्रकृतिं भजते पशुः ॥ तद्बदज्ञो ज्ञमध्यस्थः कश्चित् मौखर्य्यसाधनः । स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते ॥”) महीसुतः । इति धरणी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञ पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।2।3

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञ¦ पु॰ ज्ञा--क।

१ बुधग्रहे
“युगे सूर्य्यज्ञशुक्राणां खचतुष्कर-दार्णवाः” सू॰ सि॰।

२ पण्डिते
“क्रिथासु बाह्यान्तरमध्य-मासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः” प्रश्नो॰।

३ ब्रह्मणि

४ मङ्गलग्रहे च धरणिः। सुपि उपपदे तत्तत्पदार्थज्ञा-तरि त्रि॰।
“आदेशं देशकालज्ञः” रघुः
“विधिज्ञोविधिमास्थाय” ति॰ त॰। स्वार्थे क। ज्ञक ज्ञातरि त्रि॰स्त्रियां वा अत इत्त्वम् ज्ञका ज्ञिका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञ¦ A compound letter, considered to be composed of ज and ञ; it is usually expressed by jn or gn, but its peculiar nasal sound is not well conveyed by any combination of the Roman alphabet.

ज्ञ¦ mfn. (ज्ञः ज्ञा ज्ञं) Who or what knows. m. (ज्ञः)
1. A wise and learned man; it especially applies to one possesed of sacred learning, and religious knowledge.
2. A name of BRAMHA.
3. The moon.
4. Bu- d'ha, first of the line of the moon, and regent of the planet MER- CURY.
5. The planet MARS or its regent.
6. The Sentient soul. E. ज्ञा to know, to possess knowledge, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञ [jña], a. [ज्ञा-क] (At the end of comp.)

Knowing, familiar with; कार्यज्ञ, निमित्तज्ञ, शास्त्रज्ञ, सर्वज्ञ &c.

Wise; as in ज्ञंमन्य thinking oneself to be wise.

ज्ञः A wise and learned man.

The sentient soul.

The planet Mercury.

The planet Mars.

An epithet of Brahmā; cf. ज्ञः प्राज्ञे जन्द्रतनये विषये चात्मगर्वयोः Nm. -Comp. -शक्तिः the intellectual faculty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञ for 1. ज्ञु. See. ऊर्ध्व-

ज्ञ ज्ञक, ज्नपित, etc. See. below.

ज्ञ mf( आ)n. iii , 1 , 135 knowing , familiar with (chiefly in comp. ; rarely gen. or loc. MBh. xii , 12028 R. vii , 91 , 25 ) S3Br. xiv , 7 , 2 , 3 Mn. etc.

ज्ञ mf( आ)n. intelligent , having a soul , wise , (m.) a wise and learned man S3vetUp. Pras3nUp. Ba1dar. VarBr2. BhP. vii

ज्ञ mf( आ)n. having ज्ञाas deity Pa1n2. 6-4 , 163 Pat.

ज्ञ m. the thinking soul(= पुरुष) Sa1m2khyak. Nya1yad. iii , 2 , 20 Sch.

ज्ञ m. the planet Mercury VarBr2S. VarBr2. Laghuj. Su1ryas.

ज्ञ m. the planet Mars L.

ज्ञ m. ब्रह्माL.

"https://sa.wiktionary.org/w/index.php?title=ज्ञ&oldid=388613" इत्यस्माद् प्रतिप्राप्तम्