संभव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभवः [sambhavḥ], 1 Birth, production, springing up, arising, existence प्रियस्य सुहृदो यत्र मम तत्रैव संभवो भूयात् Māl.9; मानुषीषु कथं वा स्यादस्य रूपस्य संभवः Ś.1.26; अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः Bg.3.14; oft. at the end of comp. in this sense; अप्सरःसभवैषा Ś.1.

Production and bringing up; यं मातापितरौ क्लेशं सहेते संभवे नृणाम् Ms.2.227; (see Kull. thereon).

Cause, origin, motive.

Mixing, union, combination.

Possibility; संयोगो हि वियोगस्य संसूचयति संभवम् Subhāṣ.

Compatibility, consistency.

Adaptation, appropriateness.

Agreement, conformity.

Capacity.

Equivalence (one of the Pramāṇas).

Acquaintance.

Loss, destruction.

(In rhet.) A possible case.

Cohabitation.

(pl.) Wealth, prosperity; स सर्वभयनिर्मुक्तः संभवानधितिष्ठति Mb.13.64.11.

Knowledge (विद्या); अन्यदेवाहुः संभवाद- न्यदाहुरसंभवात् Īśop.13.

Occurrence, appearance.

"https://sa.wiktionary.org/w/index.php?title=संभव&oldid=505180" इत्यस्माद् प्रतिप्राप्तम्