पसस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पसस्¦ न॰ पस--असुन्। राष्ट्रे
“गर्भोराष्ट्रं पसोराष्ट्रमेव” शत॰ ब्रा॰



३ ।

२ ।

९ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पसस् [pasas], n. Ved. Membrum virile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पसस् n. the membrum virile A.V. S3Br. [ cf. Gk. ? for ? ; Lat. pe1nis for pesnis ; Lit. pisa4 , pi4sti.]

"https://sa.wiktionary.org/w/index.php?title=पसस्&oldid=500867" इत्यस्माद् प्रतिप्राप्तम्