मर्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्द¦ m. (-र्दः)
1. A violent stroke.
2. Grinding, crushing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्द [marda], a. [मृद्-घञ्] Crushing, pounding, grinding, destroying &c. (at the end of comp.).

र्दः Grinding, pounding.

A violent stroke, friction; सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि Bhāg.1.14.17.

A kind of instrument useful for calculation about eclipses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्द mfn. ( मृद्)crushing , grinding , rubbing , bruising , destroying( ifc. ; See. अरि-, चक्र-म्etc. )

मर्द m. grinding , pounding , violent pressure or friction MBh. VarBr2S. (See. ग्रह-म्)

मर्द m. acute pain(See. अङ्ग-म्)

मर्द m. dispassion L.

"https://sa.wiktionary.org/w/index.php?title=मर्द&oldid=329868" इत्यस्माद् प्रतिप्राप्तम्