विधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधानम्, क्ली, (वि + धा + ल्युट् ।) विधिः । इति जटाधरः ॥ (यथा, मनुः । ७ । १८१ । “यदातु यानमातिष्ठेत् परराष्ट्रं प्रति प्रभुः । तदानेन विधानेन यायादरिपुरं शनैः ॥”) करणम् । इति नानार्थविधिशब्दटीकायां भरतः ॥ (यथा, रघुः । ७ । १४ । “परस्परेण स्पृहणीयशोभं न चेदिदं द्बन्द्वमयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥”) करिकवलः । इति हारावली । १९१ ॥ (वेदादि- शास्त्रम् । यथा, मनुः । १ । ३ । “त्वमेको ह्यस्य सर्व्वस्य विधानस्य स्वयम्भुवः । अचिन्त्यस्याप्रमेयस्य कार्य्यतत्त्वार्थवित् प्रभो ! ॥” नाटकाङ्गविशेषः । यथा, साहित्यदर्पणे । ६ । ३४६ । “सुखदुःखकृतो योऽर्थस्तद्बिधानमिति स्मृतम् ॥” यथा, बालचरिते । “उत्साहातिशयं वत्स तव बाल्यञ्च पश्यतः । मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधान¦ न॰ वि + धा ल्युट्।

१ करणे

२ कर्मणि।

३ विधौ,जटा॰

३ गजभक्ष्यान्ने च हारा॰ वंज्ञायां कन्। अथायांम॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधान¦ n. (-नं)
1. Act, action, general or particular, though more especially the performance of such acts or rites as are prescribed in the sacred books of the Hindus.
2. Rule, precept, ordinance, injunction.
3. An elephant's fodder.
4. Form, mode, manner.
5. Sending, ordering.
6. Means, expedient.
7. Wealth.
8. Wor- ship.
9. Active enmity or act of hostility.
10. Gaining, getting, taking.
11. Conflict or contrast of opposite feelings.
12. (In gram- mar.) Affixing, prefixing, taking as an affix, &c.
13. Pain, sorrow, distress.
14. Arranging, disposing.
15. Creating, forming.
16. Doing, performing, using.
17. Enjoying, prescribing. E. वि before, धा to have, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधानम् [vidhānam], 1 Arranging, disposing; अपरं किं तु कृत्वैवं विधानं संविधास्यति Rām.7.2.31.

Performing, making, doing, executing; नेपथ्यविधानम् Ś.1; आज्ञा˚, यज्ञ˚ &c.; एवं कृत्वा विधानं स संनिवेश्य वसुं तदा Rām.7.54.13.

Creation, creating; तस्मिन् विधानातिशये विधातुः कन्यामये नेत्र- शतैकलक्ष्ये R.6.11;7.14; Ku.7.66; निधानं धर्माणां किमपि च विधानं नवमुदाम् G. L.18.

Employment, use, application; प्रतिकारविधानम् R.8.4.

Prescribing, enjoining, ordering.

A rule, precept, ordinance, sacred rule or precept, sacred injunction; तन्न्याय- त्वाद् विधानस्य MS.1.3.16 (cf. विधीयते अनेनेति विधानं शब्दः SB. on ibid.); Ms.9.148; ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि Bg.16.24;17.24.

Mode, manner.

A means or expedient; वस्त्रैश्च सर्वैः सहितैर्विधानै- र्नेयं वृता ते वरसंप्रदाने Rām.2.37.36.

Performance of prescribed acts or rites.

A rite, ceremony.

Gaining, obtaining.

Affixing, prefixing (as terminations, suffixes &c.).

The food given to elephants (to make them intoxicated); विधानसंपादितदान- शोभितैः (where विधान means 'rule' also); उत्क्षिप्तहस्ततल- दत्तविधानपिण्डस्नेहस्रुतिस्नपितबाहुरिभाधिराजम् Śi.5.51.

Wealth.

Pain, agony, torment, distress.

An act of hostility.

An act, doing; आशङ्कमानो नृपते- र्विधानम् Mb.3.113.15.

An effort, attempt (यत्न); तथा विधानं क्रियतां समर्थाः साधनेष्विति Rām.1.8.19.

Remedy (चिकित्सा); तेषामन्यतमोद्रेके विधानमुपदिश्यते Mb.12. 16.12.

Prevention (प्रतिकार); विधानं तत्र भगवन् कर्तुमर्हसि युक्तितः Mb.5.177.8.

Granting; क्रतुभ्रेषस्त्वत्तः क्रतुफल- विधानव्यसनिनः Śiva-mahimna 21.

The Veda; त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः Ms.1.3.

The fate, destiny (दैव); अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् Mb.3. 179.15.

A statement of the Vedas; तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित् Mb.12.252.3.

(In drama) Conflict of different feelings.

Worship. -Comp. -गः, -ज्ञः a wise or learned man. -युक्त a. in accordance with or conformable to sacred precept. -सप्तमी the 7th day in the light half of माघ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विधान/ वि-धान mf( ई)n. disposing , arranging , regulating Vait.

विधान/ वि-धान mf( ई)n. acting , performing , possessing , having MW.

विधान/ वि-धान m. N. of a साध्यHariv.

विधान/ वि-धान n. order , measure , disposition , arrangement , regulation , rule , precept , method , manner RV. etc. ( instr. sg. and pl. , and 696520 -तस्ind. according to rule or precept ; संख्या-विधानात्, according to mathematical method , mathematically ; देश-काल-विधानेन, in the right place and at the right time)

विधान/ वि-धान n. medical prescription or regulation , diet Sus3r.

विधान/ वि-धान n. fate , destiny MBh. Ka1v.

विधान/ वि-धान n. taking measures , contriving , managing Mn. MBh. etc.

विधान/ वि-धान n. a means , expedient Pan5cat.

विधान/ वि-धान n. setting up (machines) Ya1jn5.

विधान/ वि-धान n. creating , creation Kum. Ragh.

विधान/ वि-धान n. performance ( esp. of prescribed acts or rites) , execution , making , doing , accomplishing Mn. MBh. etc.

विधान/ वि-धान n. enumeration , statement of particulars Sus3r.

विधान/ वि-धान n. (in dram. ) conflict of different feelings , occasion for joy and sorrow Sa1h. Prata1p.

विधान/ वि-धान n. (in gram.) affixing , prefixing , taking as an affix etc. W.

विधान/ वि-धान n. an elephant's fodder etc. S3is3. v , 51 (only L. worship ; wealth ; wages ; sending ; act of hostility etc. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a सुखा god. Br. IV. 1. १९.
(II)--a साध्य. M. १७१. ४४.
(III)--a mukhya गण. वा. १००. १९.
"https://sa.wiktionary.org/w/index.php?title=विधान&oldid=504372" इत्यस्माद् प्रतिप्राप्तम्