सिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिरः, पुं, पिप्पलीमूलम् । इति हेमचन्द्रः ॥ (पिप्प- लीमूलशब्देऽस्य विषयो ज्ञेयः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिर¦ पु॰ सि--रक्।

१ पिप्पलीमूले हेमच॰।

२ नाड्याम्

३ अम्बुवाहिन्याञ्च स्त्री हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिर¦ m. (-रः) The root of long-pepper. f. (-रा)
1. Any tubular vessel of the body, or one so considered, as a nerve, a vein, an artery, a tendon, &c.
2. A bucket. E. षि to bind, aff. रक्, form irr.; also शिर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिरः [sirḥ], The root of long pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिर m. = शिर1 , the root of Piper Longum L.

"https://sa.wiktionary.org/w/index.php?title=सिर&oldid=505613" इत्यस्माद् प्रतिप्राप्तम्