जा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जा, स्त्री, (जायते सम्बन्धिनी या । जन + बाहु- लकात् डः ।) याता । भर्त्तुर्भ्रातृपत्नी । इत्येका- क्षरकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जा¦ स्त्री जन--बा॰ ड।

१ मातरि

२ देवरपत्न्याम् एकाक्षरको॰।

४ जननकर्त्तरि त्रि॰ गवादौ उपपदे जन--विट् ङा। गोजा गविजाते त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जा [jā], 1 A mother.

A husband's brother's wife.

A race, tribe. राघव's Nm. says 'जा स्त्रियां देववाहिन्यां योनिसागरवेलयोः'.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जा f. a race , tribe AV. v , 11 , 10

जा f. ifc. a daughter MBh. etc.

जा f. See. जा.

जा mfn. (Ved. for 2. जSee. Pa1n2. 3-2 , 67 ) ifc. " born , produced "See. अग्र-, अद्रि-, अप्सु-जाetc.

जा mf. ( आस्)offspring pl. descendants RV.

"https://sa.wiktionary.org/w/index.php?title=जा&oldid=499716" इत्यस्माद् प्रतिप्राप्तम्