दोस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोः, [स्] पुं, (दाम्यत्यनेनेति । दमु उपशमे + “दमेर्डोसिः ।” उणां २ । ६९ । इति डोसिः ।) बाहुः । इत्यमरः । २ । ६ । ८० ॥ (यथा, अनर्घराघवे । २ । ४४ । “दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ दोर्लीलामसृणीकृतत्रिभुवनो लङ्कापति- र्याचते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोस् पुं।

भुजः

समानार्थक:भुज,बाहु,प्रवेष्ट,दोस्

2।6।80।1।4

भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः। अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः॥

अवयव : कूर्परः,कूर्परोपरिभागः,कूर्परयोरधः_मणिबन्धपर्यन्तभागः,हस्तः,तर्जनीसहिताङ्गुष्ठविस्तृतहस्तः,मध्यमासहिताङ्गुष्ठविस्तृतहस्तः,अनामिकासहिताङ्गुष्ठविस्तृतहस्तः,कनिष्ठिकायुक्तबद्धमुष्टिहस्तः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोस्¦ पु॰ न॰ दम्यतेऽनेन दम--डोसि अर्द्धर्चा॰। बाहौ
“नून-मस्मद्विनाशाय विधिना दोः प्रसारितः” रामा॰ लङ्का॰

१२


“दोषं तस्य तथा इधस्य भजते” मल्लिनाथधृतवाक्यम्
“ककुद्दोषणी” इति सहाभाष्यप्रयोगे अस्य क्लीवता
“तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः” रघुः।
“दीर्द-ण्डेन शराःशरैररिशिरस्तेनापि भूमण्डलम्” सुबन्धुः।
“दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम्” कुभा॰। अस्य भत्वे याजादौ तद्धिते च वा दोषन्नादेशः। पुंसिदोः दोषौ दोषः क्लीवे दोः दोषणी दोष्णी दोंषि शसादौतु दोंषि दोषाणि दोष्णा दोषा दोषभ्यां दोर्भ्यामित्यादि। [Page3768-a+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोस् [dōs], m., n. [दम्यते अनेन दम् दो$सि अर्धर्चा˚; Uṇ.2.69] (दोषन् is optionally substituted for this word after acc. dual.)

The forearm, the arm; तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः R.15.23; हेमपात्रगतं दोर्भ्यामादधानं पयश्चरुम् 1.51; Ku.3.76.

The part of an arc defining its sine.

The side of a triangle or square.

A measure of eighteen inches; Mātaṅga. L.1.14. -Comp. -गडु (दोर्गडु) a. crooked-armed. -ग्रह (दोर्ग्रह) a. strong, powerful. (-हः) pain in the arm. -ज्या (दोर्ज्या) the sine of the base. -दण़्डः (दोर्दण्डः) a stick-like arm, strong arm; दोर्दण्डाञ्चितमहिमा Mv.7.8.; Bv.1.128.-निकर्तनम् (दोर्निकर्तनम्) amputation of the arm.-मूलम् (दोर्मूलम्) the armpit. -युद्धम् (दोर्युद्धम्) a duel; (अभ्युद्यतं) दोर्युद्धाय दशास्यमिन्द्रतनयः प्रक्षिप्य कक्षान्तरे Mv.5.37.-शालिन् (दोःशालिन्) possessed of strong arms, warlike, brave; इयं परिसमाप्यते रणकथाद्य दोःशालिनाम् Ve.3.34.-शिखरम् (दोःशिखरम्) the shoulder. -सहस्रभृत् (दोःसहस्रभृत्) m.

an epithet of the demon Bāṇa.

an epithet of Sahasrārjuna. -स्थः (दोःस्थः)

a servant.

service.

a player.

play, sport.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोस् n. ( m. only R. vi , 1 , 3 ; nom. acc. sg. दोस्S3Br. ; du. दोषीKaus3. ; दोर्भ्याम्n. MBh. Ka1v. ; pl. भिस्Ma1lav. ; दोह्षुBhP. )the fore-arm , the arm etc. = दोषन्(See. )

दोस् n. the part of an are defining its sine Su1ryas.

दोस् n. the side of a triangle or square W. (See. बाहुand भुज).

"https://sa.wiktionary.org/w/index.php?title=दोस्&oldid=500382" इत्यस्माद् प्रतिप्राप्तम्