तान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तानम्, क्ली, (तन दु ञ विस्तारे + भावे घञ् ।) विस्तारः । ज्ञानविषयः । इति शब्दार्थकल्पतरुः ॥

तानः, पुं, (तन्यते गीतमनेनेति । तन + घञ् ।) गानाङ्गविशेषः । यथा, सङ्गीतदामोदरे । “विस्तार्य्यन्ते प्रयोगा यैर्मूर्च्छनाशेषसंश्रयाः । तानास्तेऽप्यूनपञ्चाशत् सप्तस्वरसमुद्भवाः ॥ तेभ्य एव भवन्त्यन्ये कूटतानाः पृथक् पृथक् । ते स्युः पञ्चसहस्राणि त्रयस्त्रिंशच्छतानि च ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान¦ पु॰ तन--घञ्।

१ विस्तारे अवतानः सन्तानः।
“मूर्वागुड्चीतानैरासीव्येत्” सुश्रुतः।

२ ज्ञानविषये शब्दार्थकल्प॰

३ गानाङ्गभेदे।
“विस्तार्य्यन्ते प्रयोगा ये मूर्च्छना शेष-संश्रयाः। तानास्तेऽप्यूनपञ्चाशत् सप्तस्वरसमुद्भवाः। तेभ्य एव भवन्त्यन्ये कूटतानाः पृथक् पृथक्। ते स्युः पञ्च सहस्राणि स्त्रयस्त्रिंशत् शतानि च” सङ्गी॰ दा॰
“तानप्रदायित्वमिवोपगन्तुम्” कुमा॰।
“गाता यं यं स्वरं गच्छेत् तं तं वंशेन तानयेत्” मल्लिनाथधृतम्।
“गायन्ति दिव्यतानैस्ते भा॰ स॰

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान¦ m. (-नः) A tune. n. (-नं)
1. Expanse, extension.
2. An object of sense. E. तन् to extend, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तानः [tānḥ], [तन्-घञ्]

A thread, fibre.

(In music) A protracted tone, a key-note; यथा तानं बिना रागः Bv. 1.119; तानप्रदायित्वमिवोपगन्तुम् Ku.1.8. (the number of tānas is said to be 49).

A monotonous tone.

नम् Expanse, extension.

An object of sense. -Comp. -कर्मन् n.

tuning the voice as a preparatory step to singing.

running over the notes to catch the key.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान m. (3. तन्)a fibre Sus3r. i , 25

तान m. a tone MBh. ii , 133 and 391 ; xiii , 3888 Kum. i , 8

तान m. a monotonous tone (in reciting , एक-श्रुति) Ka1tyS3r. i , 8 , 18 Vait. Bha1shik. Nya1yam. VPra1t. Sch.

तान m. an object of sense (or = तात्पर्य) L. (See. एक-)

तान m. ([?.])

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान पु.
केवल एक अोर वही तान, का.श्रौ.सू. 1.8.18.19 = एकश्रुति जो अपने स्थिर (नित्य) वैशिष्ट्य के कारण (यज्ञ में) मन्त्रों के उच्चारण में आश्रयणीय होती है।

"https://sa.wiktionary.org/w/index.php?title=तान&oldid=499930" इत्यस्माद् प्रतिप्राप्तम्