हली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हली, स्त्री, (हल्यते इति । हल + इन् । ङीष् ।) कलिकारीवृक्षः । इति राजनिर्घण्टः ॥

हली, [न्] पुं, (हलमस्यास्तीति । हल + इनि ।) बलदेवः । इत्यमरः । १ । १ । २४ ॥ (यथा, उपदेशशतके । ६९ । “क्रुद्धो हली कुरूणां पुरमुत्थाप्य क्षिपन्नद्याम् । अनुनीतस्तदमुञ्चत् क्रोधाविष्टोऽनुनेतव्य ॥”) कृषिकर्म्मकर्त्ता । तत्पर्य्यायः । कुटुम्बी २ कर्षकः ३ क्षेत्री ४ कृषिकः ५ कार्षिकः ६ कृषीवलः ७ । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हली¦ स्त्री हल--इन् ङीप्। कलिकारीवृक्षे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हली f. Methonica Superba L.

हली See. हल.

"https://sa.wiktionary.org/w/index.php?title=हली&oldid=269088" इत्यस्माद् प्रतिप्राप्तम्