रजस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजः [स्] क्ली, (रज्यते रजतीति । रन्ज् + “भू- रञ्जिभ्यां कित् ।” उणा० ४ । २१६ । इत्यसुन् ।) स्त्रीणां मासि मासि योनिनिःसृतरक्तम् । तत्- पर्य्यायः । पुष्पम् २ आर्त्तवम् ३ । इत्यमरः । २ । ६ । २१ ॥ ऋतुः ४ कुसुमम् ५ रजम् ६ । इति शब्दरत्नावली ॥ (यथा, मनौ । ५ । १०८ । “रजसा स्त्री मनोदुष्टा सन्न्यासेन द्बिजोत्तमः ॥” अस्य लक्षणं यथा, -- “रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् । अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥ रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्त्तते । तद्बर्षाद्बादशादूर्द्ध्वं याति पञ्चाशतः क्षयम् ॥” “नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिवृद्धिर्भवति ।” इति सुश्रुते सूत्रस्थाने १४ अध्यायः ॥ “मासि मासि रजःस्त्रीणां रसजं स्रवति त्र्यहम् । वत्सराद्द्वादशादूर्द्धं याति पञ्चाशतः क्षयम् ॥” इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥) प्रकृतेर्गुणविशेषः । तत्तु रागद्वेषात्मकं दुःख- हेतुः । रजोऽदन्तः पुंलिङ्गोऽपि । यथा, -- “रजोऽयं रजसा सार्द्धं स्त्रीपुष्पगुणधूलिषु ।” इत्यमरदत्तः । इति भरतः ॥ महाभारतमते दुःखजनकगुणः । तस्य धर्म्मः कामः क्रोधः लोभः मानः दर्पश्च । इति मोक्ष- धर्म्मः ॥ “तृष्णा क्रोधोऽभिसंरम्भो राजसास्ते गुणाः स्मृताः ॥” अभिसंरम्भो द्बेषाभिनिवेशः । इत्याश्वमेधिक- पर्व्व ॥ अपि च । “काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥” इति श्रीभगवद्गीतायाम् । २ अध्यायः ॥ अपि च । “सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥” “रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय ! कर्म्मसङ्गेन देहिनम् ॥” “सत्त्वं सुखे सञ्जयति रजः कर्म्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजस् नपुं।

गुणः

समानार्थक:सत्त्व,रजस्,तमस्,रस

1।4।29।2।4

क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्. विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥

पदार्थ-विभागः : , गुणः

रजस् नपुं।

आर्तवम्

समानार्थक:रजस्,पुष्प,आर्तव,ऋतु

2।6।21।1।3

ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्. श्रद्धालुर्दोहदवती निष्कला विगतार्तवा॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

रजस् नपुं।

रजः

समानार्थक:रेणु,धूलि,पांसु,रजस्,पराग

2।8।98।2।4

संशप्तकास्तु समयात्संग्रामादनिवर्तिनः। रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः॥

 : पिष्टस्य_रजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजस्¦ न॰ रन्ज असुन् नलोपः।

१ कुसुम्भे अमरः।

२ पुष्परेणौ

३ परागे

४ धूलौ मेदि॰ साङ्ख्योक्ते चलनादियुते

५ प्रकृतिगुणभेदे च
“सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च” रजः” सा॰ का॰।
“सत्त्वतमसी स्वयमक्रियतया स्वस्व-कार्य्यप्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते अवसादात्प्रच्याव्य स्वकार्य्ये ते उत्साहं प्रयत्नं कार्य्येते तदिद-मुक्तमुपष्टम्भकं रज इति। कस्मादित्यत उक्तं चलमिति। तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम्” त॰ कौ॰।

६ पृथिव्यांस्त्री ङीप् निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजस्¦ n. (-जः)
1. The second of the three primary qualities of nature the quality or property of passion: that which produces sensual desire, worldly coveting, pride, and falsehood, and is the cause of pain.
2. Dust.
3. The dust or pollen of a flower.
4. Any particle of matter.
5. The menstrual evacuation.
6. Cultivated fields.
7. A mole in a sun-beam. E. रञ्ज् to colour, to be attached to, Una4di aff. असुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजस् [rajas], n. [रञ्ज्-असुन् नलोपः Uṇ.4.224]

Dust, powder, dirt; धन्यास्तदङ्गरजसा मलिनीभवन्ति Ś.7.17; आत्मोद्धतैरपि रजोभिरलङ्घनीयाः 1.8; R.1.42;6.33.

The dust or pollen of flowers; भूयाद् कुशेशयरजोमृदुरेणुरस्याः (पन्थाः) Ś. 4.11; Me.35,67; Śi.7.42.

A mote in a sun-beam, any small particle (of matter); cf. Ms.8.132; जाल- सूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् Y.1.362.

A ploughed or cultivated land, arable field.

Gloom, darkness.

Foulness, passion, emotion, moral or mental darkness; अपथे पदमर्पयन्ति हि श्रुतवन्तो$पि रजोनिमीलिताः R.9. 74.

The second of the three Guṇas or constituent qualities of all material substances (the other two being सत्त्व and तमस्; रजस् is supposed to be the cause of the great activity seen in creatures; it predominates in men, as Sattva and Tamas predominate in gods and demons); अन्तर्गतमपास्तं मे रजसो$पि परं तमः Ku.6.6; Bg.6. 27; रजोजुषे जन्मनि K.; Māl.1.2.

Menstrual discharge, menses; रजसाभिप्लुतां नारी नरस्य ह्युपगच्छतः । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥ Ms.4.41;5.66.

Safflower.

Tin.

Ved. Air, atmosphere.

A division of the world.

Vapour.

Cloud or rain-water.

Sin (पाप); प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः Rām.4. 18.34. -Comp. -गुणः see (7) above. -जुष् a. one who is addicted to Rajoguṇa; रजोषुजे जन्मनि सत्त्ववृत्तये K.-तमस्क a. being under the influenec of both rajas and tamas.

तोकः, कम्, पुत्रः greediness, avarice; मुनये प्रेषयामास रजस्तोकमदौ तथा Bhāg.12.8.16.

'the child of passion', a term applied to a person to show that he is quite insignificant. -दर्शनम् the first appearance of the menstrual excretion, first menstrual flow. -निमीलित a. blinded by passion; अपथे पदमपयन्ति हि श्रुतवन्तो$पि रजोनिमीलिताः R.9.74. -पटलम् a coating of dust. -बन्धः suppression of menstruation. -मूर्तिः the god Brahmā. -मेघः a cloud of dust. -रसः, -व(ब)- लम् darkness. -शयः a dog; L. D. B. -शुद्धिः f. pure condition of the menses. -सारथिः wind; L. D. B. -हरः 'dirt-remover', a washerman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजस् n. " coloured or dim space " , the sphere of vapour or mist , region of clouds , atmosphere , air , firmament (in वेदone of the divisions of the world and distinguished from दिव्or स्वर्, " the sphere of light " , and रोचना दिवः, " the ethereal spaces " , which are beyond the रजस्, as ether is beyond the air ; often रजस्, = " the whole expanse of heaven or sky " , divided into a lower and upper stratum , the रजस् उपरम्or पार्थिवम्and the रजस् उत्तमम्or परमम्or दिव्यम्; hence du. रजसी, " the lower and higher atmospheres " ; sometimes also three and RV. i , 164 , 6 even six such spheres are enumerated , hence pl. रजांसि, " the skies ") RV. AV. TS. VS. Br.

रजस् n. vapour , mist , clouds , gloom , dimness , darkness RV. AV.

रजस् n. impurity , dirt , dust , any small particle of matter RV. etc. (See. गो-र्)

रजस् n. the dust or pollen of flowers Ka1lid. BhP.

रजस् n. cultivated or ploughed land (as " dusty " or " dirty ") , arable land , fields RV.

रजस् n. the impurity i.e. the menstrual discharge of a woman Gr2S. Mn. MBh. Sus3r. etc.

रजस् n. the " darkening " quality , passion , emotion , affection MBh. Ka1v. etc.

रजस् n. (in phil. ) the second of the three गुणs or qualities (the other two being सत्त्व, goodness , and तमस्, darkness ; See. IW. 85 ; रजस्is sometimes identified with तेजस्See. ; it is said to predominate in air , and to be active , urgent , and variable) Sa1m2khyak. VarBr2S. Sus3r. etc.

रजस् n. " light " or " day " or " world " or " water " Nir. iv , 19

रजस् n. a kind of plant(= पर्पट) Bhpr.

रजस् n. tin L.

रजस् n. autumn L.

रजस् n. sperm L.

रजस् n. safflower L.

रजस् m. N. of a ऋषि(son of वसिष्ठ) VP. [ cf. Gk. ? ; Goth. riqis.]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAJA (S) : One of the seven sons of Vasiṣṭha by Ūrjā, the other six being Gotra, Ūrdhvabāhu, Savana, Anagha, Sutapas, and Śukra. Holy souls, these seven were Saptarṣis in the third Manvantara. (Viṣṇu Purāṇa, Part 1, Chapter 10).


_______________________________
*1st word in right half of page 627 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Rajas denotes the region of the atmosphere between heaven and earth in the Rigveda[१] and later.[२] The atmosphere, like the sky (Div), is divided into three regions,[३] but more normally into two, the ‘earthly’ (pārthiva)[४] and the ‘heavenly’ (divya or divaḥ).[५] In some passages[६] the word refers in the plural to the dusty fields on earth.

2. Rajas in one passage of the Yajurveda Saṃhitās[७] clearly means ‘silver,’ like Rajata. It is also taken in this sense in one passage of the Rigveda[८] by Zimmer,[९] but this interpretation is doubtful.

  1. i. 56, 5;
    62, 5;
    84, 1;
    124, 5;
    168, 6;
    187, 4;
    ii. 40, 3;
    vi. 62, 9, etc.
  2. Av. iv. 25, 2;
    vii. 25, 1;
    41, 1;
    x. 3, 9;
    xiii. 2, 8. 43;
    Taittirīya Saṃhitā, iii. 5, 4, 2;
    Vājasaneyi Saṃhitā, xiii. 44, etc.
  3. Rv. iv. 53, 5;
    v. 69, 1;
    ix. 74, 6;
    x. 45, 3;
    123, 8;
    Av. xiii. 1, 11, etc. In Rv. i. 164, 6, six ‘regions’ are mentioned.
  4. Rv. i. 81, 5;
    90, 7;
    154, 1;
    vi. 49, 3;
    viii. 88, 5;
    ix. 72, 8, etc.
  5. Rv. iv. 53, 3;
    i. 110, 6. Cf. Macdonell, Vedic Mythology, p. 10;
    St. Petersburg Dictionary, s.v.
  6. Rv. i. 166, 3;
    iii. 62, 16;
    x. 75. 7.
  7. Rajaḥ-śaya, Vājasaneyi Saṃhitā, v. 8;
    rajāśaya, Taittirīya Saṃhitā, i. 2, 11, 2 (Sāyaṇa on Aitareya Brāhmaṇa, i. 23, 2);
    Maitrāyaṇī Saṃhitā, i. 2, 7;
    Kāṭhaka Saṃhitā, ii. 8.
  8. x. 105, 7.
  9. Altindisches Leben, 55, 56.
"https://sa.wiktionary.org/w/index.php?title=रजस्&oldid=503723" इत्यस्माद् प्रतिप्राप्तम्