शिरस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरः, [स्] क्ली, (श्रि + “श्रयतेः स्वाङ्गे शिरः किच्च ।” उणा० ४ । १९३ । असुन् । सच कित् । धातोः शिरादेशश्च ।) शिखरम् । (यथा, महाभारते । ४ । २३ । २ । “यथा वज्रेण वै दीर्णं पर्व्वतस्य महच्छिरः ॥”) मस्तकम् । इत्यमरः ॥ (यथा, लक्ष्मीचरित्रे । “शिरः सपुष्पं चरणौ सुपूजितौ ॥”) तच्च मासमात्रेण भवति । इति सुखबोधः ॥ तद्रोगनाशकौषधम् । यथा, -- “शिरोरोगहरं लेपात् गुञ्जामूलं सकाञ्जिकम् ।” इति गारुडे १८८ अध्यायः ॥ प्रधानम् । (यथा, भागवते । ५ । १४ । ४५ । “योगाय सांख्यशिरसे प्रकृतीश्वराय ॥”) सेनाग्रम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरस् पुं-नपुं।

शिखरम्

समानार्थक:शिरस्,अग्र,शिखर

2।4।12।1।1

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

शिरस् नपुं।

शिरः

समानार्थक:उत्तमाङ्ग,शिरस्,शीर्ष,मूर्धन्,मस्तक,कम्,वराङ्ग

2।6।95।1।2

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्. चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

अवयव : केशः,केशवृन्दम्,कुटिलकेशाः,ललाडगतकेशाः,शिखा,शिरोमध्यस्थचूडा

पदार्थ-विभागः : अवयवः

शिरस् नपुं।

गजमस्तकौ

समानार्थक:कुम्भ,पिण्ड,शिरस्

2।8।37।2।3

गण्डः कटो मदो दानं वमथुः करशीकरः। कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्.।

अवयव : गजमस्तकमध्यभागः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरस्¦ न॰ शॄ--असुन् नि॰।

१ मस्तके

२ शिखरे अमरः।

३ प्रधाने

४ सेनाग्रे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरस्¦ n. (-रः)
1. The head.
2. The skull.
3. The top of a tree.
4. A summit, a peak.
5. The van of an army.
6. Chief, principal, head. E. श्रि to honour, in the passive form, to be honoured, (by the other members,) असुन् Una4di aff., and the form irr.; or शॄ- असुन् नि० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरस् [śiras], n. [शॄ-असुन् निपातः Uṇ.4.193]

The head; शिरसा श्लाघते पूर्वं (गुणं) परं (दोषं) कण्ठे नियच्छति Subhās.

Skull.

A peak, summit, top (as of a mountain); हिमगौरैरचलाधिपः शिरोभिः Ki.5.17; Śi.4.54.

The top of a tree.

The head or top of anything; तेनाहृतो महातालो वेपमानो बृहच्छिराः Bhāg.1.15.33; शिरसि मसीपटलं दधाति दीपः Bv.1.74.

Pinnacle, acme, highest point.

Front, forepart, van (as of an army); पुत्रस्य ते रणशिरस्ययमग्रयायी Ś.7.26; U.5.3.

Chief, principal, head (usually at the end of comp.).

N. of the verse in the गायत्री (from आपो ज्योतिः to स्वरोम्); cf. T. Ar.1.27; Bhāg 5.9.5. -Comp. -अस्थि n. (शिरोस्थि) the skull. -कपालिन् m. an ascetic who carries about a human skull. -क्रिया presentation of the head. -गृहम् (शिरोगृहम्) a room on the top of a house, turret, garret. -ग्रहः (शिरोग्रहः) affection of the head, headache. -छेदः, -छेदनम् (शिरश्छेदः &c.) beheading, decapitation. -तापिन् m. an elephant.

त्रम्, त्राणम् a helmet; च्युतैः शिरस्त्रैश्चषकोत्तरेव R.7.49,66; अपनीत- शिरस्त्राणाः 4.64.

a head-dress. -धरा, -धिः, ध्रः (शिरोधरा, -धिः, -ध्रः) the neck; तेषां शिरोधरान् धूताञ्छरध्वज- धनूंषि च Rām.7.7.17; निकृत्तबाहूरुशिरोध्रविग्रहम् Bhāg.1. 59.16; Śi.4.52;5.65; cf. कम्बुशिरोधिः Chaitanyachandrodaya 3. -पीठम् the back of the neck. -पीडा headache.-पुष्पम् an ornament for the head; स्फुरितारुणवर्णेन शिर- ष्पुष्पेण शोभिताम् Śiva B.2.53. -प्रणामः bending the head.-प्रदानम् giving up the head or life. -प्रावरणम् a turban. -फलः the cocoa-nut tree. -भूषणम् (शिरोभूषणम्) an ornament for the head.

मणिः (शिरोमणिः) a jewel worn on the head.

a crest-jewel.

a title of respect conferred on learned men. -मर्मन् m. (शिरोमर्मन्) a hog. -मालिन् m. (शिरोमालिन्) an epithet of Śiva. -रत्नम् (शिरोरत्नम्) a jewel worn on the head.-रुजा (शिरोरुजा) head-ache. -रुह् m., -रुहः (शिरोरुह्- रुहः) (also शिरसिरुह्-हः) the hair of the head; शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाधं शमयन्ति कामिनाम् Ṛs. 1.4; Ku.5.9; R.15.16. -रोगः a disease of the head; अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः Suśr. -वर्तिन्a. (-शिरोवर्तिन्) being at the head. (-m.) a chief, any one at the head of affairs. -वल्ली (शिरोवल्ली) the crest of a peacock. -वृत्तम् (शिरोवृत्तम्) pepper. -वेष्टः, वेष्टनम् (शिरोवेष्टः, -ष्टनम्) a head-dress, turban; शिरोवेष्टनव्याजतस्ते मुखेन्दोः Sūkti.35. -शूलम् head-ache.

रथः leader, chief.

a plaintiff. -a. imminent.-स्थानम् main apartment; गतेष्वस्मासु राजा नः शिरःस्थानानि पश्यतु Pratimā 1.31. -हारिन् m. (शिरोहारिन्) an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरस् n. (prob. originally शरस्= करस्; and connected with करङ्कSee. )the head , skull( acc. with दा, " to give up one's head i.e. life " ; with धृ, or वह्, " to hold up one's head , be proud " ; with Caus. of वृत्or with उप-स्था, " to hold out the head " , " acknowledge one's self guilty " See. शिरो-पस्थायिन्; instr. with ग्रह्, धा, धृ, वि-धृ, भृ, वह्, or कृ, " to hold or carry or place on the head , receive deferentially " ; instr. with गम्, अभि-गम्, प्र-ग्रह्, या, प्र-णम्[ नम्] , नि-पत्, प्र-णि-पत्, " to touch with the head , bow or fall down before " ; loc. with कृor नि-धा, " to place on one's head " ; loc. with स्था, " to be on or stand over a person's head , stand far above [gen.] ") RV. etc.

शिरस् n. the upper end or highest part of anything , top , peak , summit , pinnacle , acme MBh. Ka1v. etc.

शिरस् n. the forepart or van (of an army) S3is3.

शिरस् n. the beginning (of a verse) VarBr2S.

शिरस् n. ( ifc. )the head , leader , chief , foremost , first (of a class) BhP.

शिरस् n. N. of the verse आपो ज्योतिर् आपो ऽमृतम्Baudh. Vishn2. etc.

शिरस् n. of a सामन्(also with इन्द्रस्य) A1rshBr. La1t2y.

शिरस् n. of a mountain Buddh. [ cf. शीर्षन्; Gk. ? etc. ; Lat. cerebrum for ceresrum , cornu ; Germ. hirni , Hirn ; Eng. horn.]

"https://sa.wiktionary.org/w/index.php?title=शिरस्&oldid=504917" इत्यस्माद् प्रतिप्राप्तम्