अक्षमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षमा स्त्री, (न क्षमा इति नञ्समासः ।) अ- क्षन्तिः । ईर्षा । इति शब्दरत्नावली ॥ (यथा किरातार्ज्जुनीये -- “अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापिनी । जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति” ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षमा/ अ-क्षमा f. impatience , envy

अक्षमा/ अ-क्षमा f. incompetence , inability (with Inf. )

"https://sa.wiktionary.org/w/index.php?title=अक्षमा&oldid=483858" इत्यस्माद् प्रतिप्राप्तम्