वास्तव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तवम्, क्ली, (वस्त्वेष । वस्तु + अण् ।) यथार्थ- भूतम् । यथा, -- “धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्म्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।” इत्यादि श्रीभागवते प्रथमस्कन्धे १ अध्यायः ॥ “वास्तवं परमार्थभूतं वस्तु । यद्वा, वास्तव- शब्देन वस्तुबोऽंशो जीवः वस्तुनः कार्य्यं जगच्च तत् सर्व्वं वस्त्वेव न ततः पृथक् ।” इति तट्टी- कायां श्रीधरस्वामी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तव¦ न॰ वस्त्वेव अण्। सत्यभूते पदार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तव¦ mfn. (-वः-वी-वं)
1. Determined, demonstrated, fixed, substantia- ted.
2. Real, substantial. n. (-वं) An appointment, anything fixed. f. (-वा) Dawn. E. वस्तु thing, substance, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तव [vāstava], a. (-वी f.) [वस्त्वेव-अण्]

Real, true, substantial; वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् Bhāg. 1.1.2.

Determined, fixed. -वम् Anything fixed or determined.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तव mf( ई)n. (fr. 2. वस्तु, 5. वस्)substantial , real , true , genuine , being anything in the true sense of the word Gol. BhP. Pan5car.

वास्तव mf( ई)n. fixed , determined , demonstrated W.

वास्तव n. an appointment ib.

"https://sa.wiktionary.org/w/index.php?title=वास्तव&oldid=252602" इत्यस्माद् प्रतिप्राप्तम्