वृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृ, क च वृतौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क, वारयति । इति दुर्गादासः ॥

वृ, ङ ग संभक्तौ । इति कविकल्पद्रुमः ॥ (क्र्या०- आत्म०-सक०-सेट् ।) संभक्तिः सेवनम् । ङ ग, वृणीते । वृणते हि विमृष्यकारिणं गुण- लुब्धाः स्वयमेव सम्पदः । इति दुर्गादासः ॥

वृ, ञ वृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०- सक०-सेट् ।) ञ, वररि वरते । इति दुर्गादासः ॥

वृ, न ग ञ वृतौ । इति कविकल्पद्रुमः ॥ (स्वा०- क्र्या० च-उभ०-सक०-सेट् ।) न ञ, वृणोति वृणुते । ग ञ, वृणाति वृणीते । वकारस्य दन्त्य- त्वात् संवृणोति इत्यादौ नानुस्वारस्य मकारः । ओष्ठ्यत्वाच्च युवूर्षतीत्यादौ ऋदिरणावित्यूर् । न च दन्त्यस्य कथमोष्ठ्यकार्य्यमिति वाच्यं यतः स्वभावादोष्ठ्यस्य वकारस्य ओष्ठ्यकार्य्यं स्वाभा- विकमेव । क्वचिद्दन्त्यमध्ये पाठः नह्येकवर्णस्यो- भयस्थानं सम्भवति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृ¦ आवरणे चु॰ उभ॰ सक॰ सेट्। वारयति ते अवीवरत् त।

वृ¦ सेवायां क्र्या॰ आ॰ सक॰ सेट्। वृणीते
“वृणते हि विमृष्य-कारिणम्” किरा॰। अवरीष्ट अवरिष्ट अवृत।

वृ¦ वरणे भ्वा॰ उभ॰ सक॰ सेट्। वरति ते अवारीत् अवरि(री)ष्ट

वृ¦ वरणे स्वादि॰ क्र्या॰ च उभ॰ सक॰ सेट्। वृणोति वृणुतवृणाति वृणीते अवारीत् अवरिष्ट अवरीष्ट अवृत।

वृ{??}¦ संभक्तौ, वरणे च दि॰ आत्म॰ सक॰ सेट्। वृत्यते अव-र्त्तिष्ट। उदित् क्त्वा वेट्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृ(ङ,)वृङ्¦ r. 9th cl. (वृणाति, वृणीते) To serve, to do homage or worship, to conciliate by service or adoration. (ञ) वृञ् r. 1st cl. (वरति-ते) r. 5th cl. (वृणोति वृणुते) r. 10th cl. (वारयति-ते)
1. To choose, to select, to prepare.
2. To appoint, to invite.
3. To screen, to invest, to cover. With अप prefixed, To convey, to screen, to shield or defend. With आङ्, To inclose, to cover, to surround. With नि or निर्, To cease, to refrain from, to finish or end. With परि,
1. To surround.
2. To depend upon. With वि, To become evident or apparent, to open or appear. With सम्, To conceal. With सम् and आङ्, To wrap up, to involve.

वृ(वृ)षी¦ f. (-षिः or षी) The seat or cushion of an ascetic; also वृसी। E. वृष, कि or ङीप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृ [vṛ], I. 1, 5, 9 U. (वरति-ते, वृणोति-वृणुते, वृणाति-वृणीते, वृत; pass. व्रीयते)

To choose, select as a boon; वृतं तेनेदमेव प्राक् Ku.2.56; ववार रामस्य वनप्रयाणम् Bk.3.6.

To choose for oneself (Ātm.); वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः Ki.2.3; यदेव वब्रे तदपश्यदाहृतम् R.3.6.

To choose in marriage, woo, court; अयोनिजां राजसुतां वरीतुम् Mv.3.28; A. R.3.42.

To beg, solicit, ask for.

To cover, conceal, hide, screen, envelop; मेघैर्वृतश्चन्द्रमाः Mk.5.14.

To surround, encompass; वृतस्त्वं पात्रेसमितैः खट्वा$$रूढः प्रमादवान् Bk.5.1; U.4.18; R.12.61.

To ward off, keep away, restrain, check.

To hinder, oppose, obstruct.

To love, adore. -Caus. (वारयति-ते)

To cover, conceal.

To avert from (with abl.).

To prevent, ward off, restrain, suppress, check, hinder; शक्यो वारयितुं जलेन हुतभुक् Bh.2. 11. -Desid. (वुवूर्षति-ते, विवरिषति-ते; विवरीषति-ते) To wish to choose. -II. 1 U. (वरयति-ते)

To choose, select; वरं वरयते कन्या माता वित्तं पिता श्रुतम् Pt.4.68.

To choose in marriage.

To ask for, beg, solicit, (with two acc.); तां त्वां संवरणस्यार्थे वरयामि विभावसो Mb.; शैलेन्द्रं वर- यामासुर्गङ्गां त्रिपथगां नदीम् Rām.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृ cl.5.9.1. P. A1. ( Dha1tup. xxvii , 8 ; xxxi , 16 , 20 ; xxxiv , 8 ) वृणोति, वृणुते; वृनाति, व्रिणीते; वरति, वरते(mostly cl.5. and with the prep. अपor वि; of cl.9. only अवृणीध्वम्AV. vi , 7 , 3 ; cl.1. only in RV. [ cf. also ऊर्णु] ; pf. ववार, वव्रेRV. etc. etc. [2. sg. ववर्थRV. ; ववरिथ, ववृमetc. Gr. ; p. वव्रिवस्gen. ववव्रुषस्RV. ] ; aor. अवर्or आवर्, अवृतRV. [1. sg. वम्, 2. du. वर्तम्, 3. pl. अव्रन्, p. A1. व्राणSee. Impv. वृधिib. ] ; अवारीत्Br. ; अवरीष्टGr. ; Subj. वर्षथस्RV. ; Pot. व्रियात्, वूर्यात्, वरिषीष्टGr. ; fut. वरीता, वरीष्यतिib. Page1007,2 ; inf. वर्तुम्MBh. , वरितुम्Bhat2t2. , वरीतुम्Sa1h. ; ind.p. वृत्वाRV. AV. Br. ; वृल्वीRV. ; वृत्वायBr. ; -वृत्यAV. ) , to cover , screen , veil , conceal , hide , surround , obstruct RV. etc. ; to close (a door) AitBr. ; to ward off , check , keep back , prevent , hinder , restrain RV. AV. Bhat2t2. : Pass. व्रियते( aor. अवारि) , to be covered or surrounded or obstructed or hindered RV. MBh. : Caus. वारयति, ते( aor. अवीवरत्, अवीवरतAV. ; अवावरीत्RV. ; Pass. वार्यतेMBh. etc. ) , to cover , conceal , hide , keep back , hold captive RV. etc. ; to stop , check , restrain , suppress , hinder , prevent from( abl. or inf. ; rarely two acc. ) MBh. Ka1v. etc. ; to exclude Siddh. ; to prohibit , forbid MBh. ; to withhold R. Katha1s. etc. : Desid. of Caus. विवारयिषतेBr. : Desid. विवरीषति, वुवूर्षति, तेGr. : Intens. वेव्रीयते, वोवूर्यते, वर्वर्तिib. [ cf. Goth. warjan ; Germ. wehren , Wehr ; Eng. weir.]

वृ cl.5.9. P. A1. ( Dha1tup. xxvii , 8 ; xxxi , 16 , 20 ) वृणोति, वृणुते; वृणाति, (mostly) वृणीते(in RV. also वरस्, रत्, रन्त, but these may be Subj. aor. ; pf. ववारBhat2t2. ; वव्रेRV. [2. sg. ववृषे, 1. pl. ववृमहे] etc. ; aor. अव्रि, अवृतRV. [ Pot. वुरीत, p. उराण] etc. ; अवृषि, षतAV. Br. [2. pl. अवृढ्वम्] Up. ; अवरीष्टGr. ; Prec. वरिषीष्टib. ; fut. वरीताib. ; वरिष्यतेBr. ; वरीष्यतेGr. ; inf. वरीतुम्Bhat2t2. Ra1jat. ; वरितुम्Gr. ; ind.p. वरित्वाor वृत्वाGr2S3rS. etc. ; वरीत्वाGr. ) , to choose , select , choose for one's self , choose as( -अर्थेor acc. of pers. )or for( -अर्थम्or dat. , loc. instr. of thing) RV. etc. ; to choose in marriage , woo MBh. Ka1v. etc. ; to ask a person( acc. )for( acc. )or on behalf of( कृते) R. Katha1s. ; to solicit anything( acc. )from( abl. or -तस्) , Ka1v. Pur. ; to ask or request that( Pot. with or without इति) R. MBh. ; to like better than , prefer to( abl. , rarely instr. ) RV. AitBr. MBh. R. ; to like , love (as opp. to " hate ") MBh. v , 4149 ; to choose or pick out a person (for a boon) , grant (a boon) to( acc. ) Ra1jat. iii , 421 : Caus. ( Dha1tup. xxxv , 2 ) वरयति, ते( ep. also वारयति; Pass. वर्यतेBr. ); to choose , choose for one's self , choose as( acc. of pers. )or for( -अर्थम्dat. or loc. of thing) , ask or sue for( acc. )or on behalf of( dat. or -अर्थे) , choose as a wife( acc. with or without पत्नीम्, दारान्, or पत्न्य्-अर्थम्) Br. MBh. Ka1v. etc. ; to like , love well R. [ cf. Lat. velle ; Slav. voliti ; Got. wiljian ; Germ. wollan , wollen , Wahl , wohl ; Angl.Sax. willan ; Eng. will.]

"https://sa.wiktionary.org/w/index.php?title=वृ&oldid=504561" इत्यस्माद् प्रतिप्राप्तम्