होतृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होता, [ऋ] पुं, (जुहोतीति । हु + “नप्तृनेष्टृ त्वष्टहोत्रिति ।” उणा ०२ । ९६ । इति तृन् निपातितश्च । यद्वा, हु + तृच् ।) ऋग्वेद- वेत्ता । इत्यमरः । २ । ७ । १७ ॥ होमकर्त्ता । यथा । विशिष्टदेशावच्छिन्नप्रक्षेपोपहितहवि- स्त्यागस्य होमत्वात् प्रक्षेपस्य तदभिधाननिमि- त्तमित्यर्थः । तेन हुधात्वर्थव्यवच्छेदकप्रक्षेपानु- कूलव्यापारवति ऋत्विजि होता इत्यादिव्यप- देशः । इति दायभागटीकायां श्रीकृष्णतर्का- लङ्कारः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृ पुं।

ऋग्वेदकर्मकर्ता

समानार्थक:होतृ

2।7।17।1।3

अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात्. आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते॥

 : ऋत्विक्

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृ¦ पु॰ हु--तृच्।

१ ऋग्वेदाभिज्ञे अमरः।

२ होमकर्त्तरित्रि॰ स्त्रियां ङीप्।
“या हविर्या च होत्री” शकुन्तला

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृ¦ m. (-ता)
1. A priest who at a sacrifice recites the prayers of the Rig-Ve4da; one conversant with the Ve4da.
2. A sacrificer. f. (-त्री) Adj. Sacrificing, offering oblation into fire. E. हु to sacrifice, Una4di aff. तृच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृ [hōtṛ], a. (-त्री f.) [हु-तृच्] Sacrificing, offering oblations with fire; बहति विधिहुतं या हविर्या च होत्री Ś.1.1. -m.

A sacrificial priest, especially one who recites the prayers of the Ṛigveda at a sacrifice; जनकस्य वैदेहस्य होताश्वलो बभूव.

A sacrificer; इति वादिन एवास्य होतुराहुतिसाधनम् R. 1.82; Ms.11.36.

An epithet of Agni. -Comp. -कर्मन् a. the function of the होतृ. -प्रवरः the election of a होतृ. -ष(स)दनम् the होतृ's seat; होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति Ch. Up.1.5.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृ etc. See. p. 1306 , col. 1.

होतृ m. (fr. 1. हु)an offerer of an oblation or burnt-offering (with fire) , sacrificer , priest , ( esp. ) a priest who at a sacrifice invokes the gods or recites the ऋग्-वेद, a ऋग्-वेद-prpriest (one of the 4 kinds of officiating priest See. ऋत्विज्, p.224; properly the होतृpriest has 3 assistants , sometimes called पुरुषs , viz. the मैत्रा-वरुण, अच्छा-वाक, and ग्रावस्तुत्; to these are sometimes added three others , the ब्राह्मणाच्छंसिन्, अग्नीध्रor अग्नीध्, and पोतृ, though these last are properly assigned to the Brahman priest ; sometimes the नेष्टृis substituted for the ग्राव-स्तुत्) RV. etc.

होतृ m. N. of शिवMBh.

होतृ mf( त्री)n. one who sacrifices( gen. or comp. ) , sacrificer Mn. MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a पारावत god. Br. II. ३९. १५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hotṛ is the name of one of the oldest and most important priests of the Vedic ritual, the counterpart of the Zaotar of the Avestan priesthood.[१] The word must be derived from hu, ‘sacrifice,’ as was held by Aurṇavābha;[२] this indicates a time when the Hotṛ was at once sacrificer (the later Adhvaryu) and singer. But the functions were already clearly divided in the Rigveda, where the Hotṛ's chief duty was the recitation of the Śastras. He was also in the older period often the Purohita of the king, an office later filled by the Brahman priest.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होतृ पु.
सोम याग के चार प्रधान ऋत्विजों में एक जिसका सम्बन्ध ऋग्वेद से है; ‘मनस्वती’ (संज्ञक दो) आहुतियों के साथ दी जाने वाली प्रायश्चित्तिक आहुतियों का नाम; जहाँ किन्हीं विशिष्ट प्रायश्चित्तिक कृत्यों का विधान न किया गया हो (उस स्थिति में) ‘मिन्दाहुति’ (आहुति) एवं व्याहृति आहुतियां, जै.श्रौ.सू. 29.12; द्रष्ट. श्रौ.प.नि. 2.5; 26.217।

  1. Rv. i. 1, 1;
    14, 11;
    139, 10, etc.;
    Hotra, the ‘Hotṛ's office,’ Rv. ii. 1, 2;
    36, 1;
    37, 1, etc.
  2. Nirukta. iv. 26. Cf. Oldenberg, Religion des Veda, 380 et seq.
"https://sa.wiktionary.org/w/index.php?title=होतृ&oldid=506451" इत्यस्माद् प्रतिप्राप्तम्