लुण्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुण्ट, कि अवज्ञाचौर्य्ये । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) दन्त्य- नकारप्रकृतिः टयोगान्मूर्द्धन्यः तेन भ्वादिपक्षे यगादौ तल्लोपे लुट्यत इत्यादि । कि, लुण्टयति लुण्टति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुण्ट¦ अवज्ञाय चौर्य्ये च वा चु॰ उभ॰ पक्षे भ्वा॰ पर॰सक॰ सेट्। लुण्ठयति ते लुण्ठति अलुलुण्टत् त[Page4829-b+ 38] अलुण्टीत्। कर्मणि लुठ्यते।

"https://sa.wiktionary.org/w/index.php?title=लुण्ट&oldid=504011" इत्यस्माद् प्रतिप्राप्तम्