रजत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजतम्, क्ली, (रजति प्रियं भवति रज्यत इति वा । रन्ज + “पृषिरञ्जिभ्यां कित् ।” उणा० । ३ । १११ । इति अतच् कित्कार्य्यञ्च ।) रूप्यम् । इत्यमरः । २ । ९ । ९६ ॥ हस्तिदन्तः । धवलः शोणितम् । हारः । ह्रदः । शैलः । (स तु शाकद्बीपस्थ एव । यथा, मात्स्ये १२१ । १४ । “रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत् । तस्यापरेण रजतो महानस्तो गिरिः स्मृतः ॥”) स्वर्णम् । इति हेमचन्द्रः । ४ । १०९ ॥ शुक्ल- वर्णविशिष्ठे, त्रि । इत्यमरटीकायां भरतः ॥ पितृकार्य्ये रजतपात्रादीनां प्राशस्त्यादि यथा, “सौरर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते । रजतस्य कथा वापि दर्शनं दानमेव वा ॥ राजतैर्भाजनैरेषामथवा रजतान्वितैः । वार्य्यपि श्रद्धया दत्तमक्षयायोपकल्प्यते ॥ यथार्घ्यपिण्डभोज्यादौ पितणां राजतं मतम् । शिवनेत्रोद्भवं तस्माद्दत्तं तत् पितृवल्लभम् । अमङ्गलं तद्यज्ञेषु देवकार्य्येषु वर्ज्जितम् ॥” इति मात्स्ये १७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजत नपुं।

रजतम्

समानार्थक:दुर्वर्ण,रजत,रूप्य,खर्जूर,श्वेत

2।9।96।2।2

अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः। दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

रजत नपुं।

रूप्यकम्

समानार्थक:कलधौत,श्वेत,रजत,रूप्य

3।3।79।2।2

महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु। श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु॥

 : दीनार_नामकनाण्यविशेषः

पदार्थ-विभागः : धनम्

रजत नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

3।3।79।2।2

महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु। श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु॥

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

रजत वि।

शुक्लवर्णयुक्तः

समानार्थक:शुचि,रजत,अवदात,राम

3।3।79।2।2

महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु। श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजत¦ रन्ज--अतच् नलोपः।

१ रूप्ये अमरः।

२ गजे

३ दन्ते

४ रुधिरे

५ हारे

६ शैले

७ स्वर्णे

८ धवले च हेमच॰।

९ शुक्लगुणवति त्रि॰। रूप्यधातोरुत्पत्त्यादि भावप्र॰ उक्तं यथा
“त्रिपुरस्य बधार्थाय निर्न्निमिषैर्विलोचनैः। निरीक्षया-मास शिवः क्रोधेन परिपूरितः। अग्निस्तत्कालमप-तत्तस्यैकस्माद्विलोचनात्। ततोरुद्रः समभवद्वैश्वानर इवज्वलन्। द्वितीयादपतन्नेत्रादश्रुविन्दुस्तु वामकात्। तस्माद्रजतमुत्पन्नमुक्तकर्मसु योजयेत्। कृत्रिमञ्च भवेत्तद्धिवङ्गादिरसयोगतः। रूप्यन्तु रजतं तारञ्चन्द्रकान्तिसितप्रभम्। गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनं क्षमम्। वर्णाढ्यं चन्द्रवत् स्वच्छं रूप्यं नवगुणं शुभम्। कठिनंकृत्रिमं रूक्षं रक्तं पीतदलं लघु। दाहच्छेदघनैर्नष्टंकप्यं दुष्टं प्रकीर्त्तितम्। तारं शरीरस्य करोति तापंशतं घनं यच्छति शुक्रनाशम्। वीर्य्यं बलं हन्ति[Page4789-b+ 38] तनोश्च पुष्टिं महागदान् शोषयति ह्यशुद्धम्”। स्थानान्तरे तत्रैवतस्य शोधनविधिः
“पत्तलीकृतपत्त्राणि तारस्याग्नौप्रतापवेत्। निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके। गोमूत्रे च कुलत्थानां कषायेच त्रिधा त्रिधा। एवंरजतपत्त्राणां विशुद्धिः{??}जायते”। अथाशुद्धस्य रूप्यस्यदोषमाह
“रूप्य त्वशुद्धं प्रकरोति तापं विबन्धकंवीर्य्यबलक्षयञ्च। देहस्य पुष्टिं हरते तनोति रोषांस्ततःशोधनमस्य कुर्य्यात्”। अथ रूप्यमारणविधिः
“भागैकंतालकं मद्यं याममम्लेन केनचित्। तेन भागत्रयंतारपत्त्राणि परिलेपयेत्। धृत्वा मूषाः पुटे रुद्ध्वा पुटेत्त्रिंशद्वनोपलैः। समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटेपचेत्। एवं चतुर्द्दशपुटैस्तारम्भस्म प्रजायते”। अथान्यप्रकारः
“स्नुहीक्षीरेण संपिष्टं माक्षिकं तेन लेपयेत्। तालकस्य प्रकारेण तारपत्त्रस्य बुद्धिमान्। पुटेच्चतुर्द्दशपुटैस्तारम्भस्म प्रजायते”। एवं मारितस्य रूप्यस्य गुणः
“रौप्यं शीतं कषायञ्च स्वादु पाकरसं सरम्। वयसःस्थापनं स्निग्धं लेखनं वातपित्तजित्। प्रमेहादिक-रोगांश्च नाशयत्यचिराद् ध्रुवम्। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजत¦ mfn. (-तः-ता-तं) White. n. (-तं)
1. A pearl-necklace.
2. Silver.
3. Gold.
4. Elephant's teeth, ivory.
5. The name of a lake.
6. The name of a mountain, perhaps Kaila4sa; see रजताद्रि।
7. White, (the colour.)
8. Blood.
9. An asterism, a constellation.
10. An ele- phant. E. रञ्ज् to colour, &c., अतच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजत [rajata], a [रञ्ज् अतच् नलोपः Uṇ.3.11]

Silvery, made of silver.

Whitish.

तम् Silver; शुक्तौ रजत- मिदमिति ज्ञानं भ्रमः; Ki.5.41; N.22.52.

Gold.

A pearl-ornament or necklace.

Blood.

Ivory.

An asterism, a constellation.

A mountain. -Comp. -अद्रिः N. of Kailāsa. -कूटः N. of a peak of the Malaya mountain. -द्युतिः N. of Hanumat. -प्रस्थः N. of Kailāsa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजत mfn. (See. 2. ऋज्र)whitish , silver-coloured , silvery( तं हिरण्यम्, " whitish gold " i.e. silver) RV. TS. VS.

रजत mfn. silver , made of silver Br. A1s3vS3r. ChUp.

रजत n. ( m. g. अर्धर्चो-दि)silver AV. etc.

रजत n. (only L. )gold

रजत n. a pearl ornament

रजत n. ivory

रजत n. blood

रजत n. an asterism

रजत n. N. of a mountain and of a lake.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--son of Varatri. Br. III. 1. ७९.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rajata as an adjective with Hiraṇya[१] designates ‘silver,’ and ornaments (Rukma),[२] dishes (Pātra),[३] and coins (Niṣka)[४] ‘made of silver’ are mentioned. The word is also used alone as a substantive to denote ‘silver.’[५]

  1. Taittirīya Saṃhitā, i. 5, 1, 2;
    Kāṭhaka Saṃhitā, x. 4;
    Śatapatha Brāhmaṇa, xii. 4, 4, 7;
    xiii. 4, 2, 10;
    xiv. 1, 3, 4, etc.
  2. Śatapatha Brāhmaṇa, xii. 8, 3, 11.
  3. Taittirīya Brāhmaṇa, ii. 2, 9, 7;
    iii. 9, 6, 5.
  4. Pañcaviṃśa Brāhmaṇa, xvii. 1, 14.
  5. Av. v. 28, 1;
    xiii. 4, 51;
    Aitareya Brāhmaṇa, vii. 12, 2;
    Chāndogya Upaniṣad, iv. 17, 7;
    Jaiminīya Upaniṣad Brāhmaṇa, iii. 17, 3;
    Ṣaḍviṃśa Brāhmaṇa, vi. 6.

    Cf. Schrader, Prehistoric Antiquities, 180;
    Zimmer, Altindisches Leben, 56;
    Macdonell, Sanskrit Literature, 151, 152;
    Vincent Smith, Indian Antiquary, 34, 230.
"https://sa.wiktionary.org/w/index.php?title=रजत&oldid=503719" इत्यस्माद् प्रतिप्राप्तम्