सम्भोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भोगः, पुं, (सं + भुज् + घञ् ।) भोगः । (यथा, मनुः । ८ । २०० । “सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न सम्भोग इति स्थितिः ॥”) सुरतम् । (यथा, महाभारते । ४ । १३ । २८ । “रत्युन्मादसमारम्भाः साक्षात्कारकरा मम । आत्मप्रदानसम्भोगात् मामुद्धर्त्तुं त्वमर्हसि ॥”) जिनशासनम् । इति मेदिनी ॥ हर्षः । इति शब्द- रत्नावली ॥ केलिनागरः । इति जटाधरः ॥ शृङ्गारभेदः । इति त्रिकाण्डशेषः ॥ तस्य लक्षणं यथा, साहित्यदर्पणे ३ परिच्छेदे । “दर्शनस्पर्शनादीनि निषेवेते विलासिनौ । यत्रानुरक्तावन्योऽन्यं सम्भोगः समुदाहृतः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भोग¦ पु॰ सम् + भुज--घञ्।

१ सम्यग्भोगे

२ सुरते

२ मित्रशासनभेदे मेदि॰

४ हर्षे शब्दच॰

५ केलिनागरे जटा॰[Page5247-b+ 38]
“दर्शनस्पर्शनादीनि निषेवेते विलासिनौ। यत्रानुरक्ताव-न्योन्यं सम्भोगः स उदाहृतः” उक्तलक्षण

६ शृङ्गार-स्यावस्थामेदे सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भोग¦ n. (-गः)
1. Enjoyment, pleasure, delight.
2. Coition, copulation.
3. A Jaina or Baudd'ha S4a4sana or edict, &c.
4. One branch of the S4ringa4ra-rasa, or sentiment of love, happy or successful love, meeting or union of lovers.
5. A catamite.
6. Use, occupation, employment. E. सम् with, भोग enjoyment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्भोग See. भुज-स्, p. 759 , col. 1.

सम्भोग/ सम्-भोग m. ( ifc. f( आ). )complete enjoyment , pleasure , delight in( comp. ) S3Br. etc.

सम्भोग/ सम्-भोग m. carnal or sensual enjoyment , sexual union with( comp. ) MBh. Ka1v. etc.

सम्भोग/ सम्-भोग m. (in rhet. )a subdivision of the शृङ्गारor sentiment of love (described as " successful love leading to union " , and opp. to विप्रलम्भ, " disappointed love , separation ") Das3ar. Sa1h. etc. (only L. , " duration ; joy ; employment , use ; a Partic. part of an elephant's trunk ; a जैनor Buddhist edict ; a libertine ")

सम्भोग/ सम्-भोग m. N. of a man Buddh.

"https://sa.wiktionary.org/w/index.php?title=सम्भोग&oldid=505397" इत्यस्माद् प्रतिप्राप्तम्