माध्यम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माध्यमम्, त्रि, (मध्ये भवं । मध्य + “अन्तःपूर्व्वपदाट्- ठञ् ।” ४ । ३ । ६० । इत्यस्य काशिकासूत्र- वृत्तौ “मण्मीयौ च प्रत्ययौ वक्तव्यौ ।” इति मण् ।) मध्ये भवम् । यथा, -- “मध्यमं माध्यमं मध्यमीयं माध्यन्दिनञ्च तत् ।” इति हेमचन्द्रः । ६ । ९६ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माध्यम¦ mfn. (-मः-मी-मं) Middle-born. E. मध्यम the same, अण् pleonasm.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माध्यम [mādhyama], a. (-मी f.) [मध्यम-अण्] Belonging to the middle portion, central, middle, middlemost.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माध्यम mfn. (fr. मध्यम)relating to the middle , middlemost , central (also applied to the composers of the middle portion of the ऋग्- वेदi.e. of books ii-vii) S3a1n3khBr. Gr2S. Pat.

माध्यम mfn. middle-born W.

माध्यम m. pl. N. of a race Pravar.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mādhyama (‘relating to the middle’) is a term applied in the Kauṣītaki Brāhmaṇa[१] and the Aitareya Āraṇyaka[२] to denote the ‘authors of the middle books’ (ii.-vii.) of the Rigveda.

  1. xii. 3.
  2. ii. 2, 2.

    Cf. Weber, Indische Studien, 1, 115, 389;
    Āśvalāyana Gṛhya Sūtra, iii. 4, 2;
    Śāṅkhāyana Gṛhya Sūtra, iv. 10, etc.
"https://sa.wiktionary.org/w/index.php?title=माध्यम&oldid=474244" इत्यस्माद् प्रतिप्राप्तम्