पवमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवमानः, पुं, (पवते शोधयतीति । पूङ् शोधने + “पूङ्यजोः शानच् ।” ३ । २ । १ । ८ । इति शानच् । “आने मुक् ।” ७ । २ । ८२ । इति मुमागमः ।) वायुः । इत्यमरः । १ । १ । ६६ ॥ (यथा, रघुः । ८ । ९ । “न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव । स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥” अग्नेः स्वाहायां जातः पुत्त्रः । यथा, मार्क- ण्डेये । ५२ । २७-२८ ॥ “योसावग्निरभीमानी ब्रह्मणस्तनयोऽग्रजः । तस्मात् स्वाहा सुतान् लेभे त्रीनुदारौजसो द्बिज ! ॥ पावकं पवमानञ्च शुचिञ्चापि जलाशिनम् । तेषान्तु सन्ततावन्ये चत्वारिंशच्च पञ्च च ॥”) निर्मथ्याग्निः । स च गार्हपर्याग्निः । यथा, -- “अथ यः पवमानस्तु निर्म्मथ्योऽग्निः स उच्यते । स च वै गार्हपत्योऽग्निः प्रथमो ब्रह्मणः स्मृतः ॥” इति मात्स्ये ४८ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवमान पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।63।1।4

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवमान¦ पु॰ पू--ताच्छील्ये चानश्।

१ वायौ अमरः

३ गार्ह-पत्येऽग्नौ
“अथ यः पवमानस्तु निर्मख्योऽग्निः स उ-च्यते। स च वै गार्हपत्योग्निः प्रथमो ब्रह्मणः सुतः” मत्स्यपु॰

७८ अ॰।

३ सोमे च तदधिकृत्य प्रवृत्तं सूक्तम्अण। पावमान सोमदेवताके सूक्तभेदे तानि च सूक्तानिऋ॰



१ सूक्तावधि षट्षटिसूक्तात्मकानि स्वादिष्ठयेत्यादिकानि हिन्वन्तीत्याद्यन्तानि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवमान¦ mfn. (-नः-ना-नं) Purifying. m. (-नः)
1. Air, wind.
2. Household fire or the sacred fire called Garhapatya. E. पूञ् to purify, शानच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवमानः [pavamānḥ], [पू-ताच्छील्ये शानच्]

Air, wind; पवमानः पृथिवी- रुहानिव R.8.9.

One of the sacred fires, considered to be the same as गार्हपत्य q. v.; also called पवमानात्मजः

N. of a particular Stotra sung in the Soma-yāga; अथातः पवमानानामेवाभ्यारोहः Bri. Up.1.3.28. -Comp. -सखः fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवमान mfn. being purified or strained , flowing clear (as सोम) RV.

पवमान m. wind or the god of -wwind VS. TS. Ka1v. Ra1jat.

पवमान m. N. of a partic. अग्नि(associated with पावकand शुचिand also regarded as a son of -A अग्निby स्वाहाor of अन्तर्-धानand by शिखण्डिनी) TS. Br. Pur.

पवमान m. N. of partic. स्तोत्रs sung by the साम-गat the ज्योतिष्टोमsacrifice (they are called successively at the 3 सवनs बहिष्पवमा-न, माध्यंदिनand तृतीयor आर्भव) TS. Br. S3rS. (See. RTL. 368 )

पवमान m. N. of wk.

पवमान m. N. of a prince and the वर्षin शाक-द्वीपruled by him BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a son of विजिताश्व and an Agni in  previous birth born thus because of वसिष्ठ's curse. भा. IV. २४. 4.
(III)--a son of मेधातिथि of शाकद्वीप. भा. V. २०. २५. [page२-305+ ३०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PAVAMĀNA I : An Agni (fire). The eldest son of Brahmā, Agni, got of his wife Svāhā three sons, Pāvaka, Pavamāna and Śuci. These three got fortyfive children and they are called Agnis. Thus, father, three sons and their fortyfive sons constitute the 49 Agnis. (Chapter 10, Aṁśa 1, Viṣṇu Purāṇa).


_______________________________
*12th word in left half of page 587 (+offset) in original book.

PAVAMĀNA II : A mountain. This mountain is situated near Meru. (8th Skandha, Devī Bhāgavata).


_______________________________
*13th word in left half of page 587 (+offset) in original book.

PAVAMĀNA III : One of the three sons of Vijitāśva. He was in his previous birth an Agni but was cursed by Vasiṣṭha to be born on earth as a man. (4th Skandha, Bhāgavata).


_______________________________
*14th word in left half of page 587 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pavamāna is a term very frequently applied in the Rigveda to the Soma ‘purifying itself’ by running through the sieve. Later it appears in a few passages[१] in the sense of ‘wind’ (as a purifier).

  1. Taittirīya Saṃhitā, vii. 5, 20, 1;
    Vājasaneyi Saṃhitā, vi. 17;
    Aitareya Brāhmaṇa, i. 7.
"https://sa.wiktionary.org/w/index.php?title=पवमान&oldid=500860" इत्यस्माद् प्रतिप्राप्तम्