अनस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनः [स्] क्ली, (अनिति जीवत्यनेन जीविको- पायत्वात् अन् + असुन् ।) शकटं । इत्यमरः ॥ (यथा मनुः, -- “होता वापि हरेदश्वमुद्गाता चाप्यनःक्रये” ।) अन्नं । इत्युणादिकोषः ॥ जननी । जन्म । जन्मी । इति कोषान्तरं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनस् नपुं।

शकटम्

समानार्थक:अनस्,शकट

2।8।52।2।1

कर्णीरथः प्रवहणं डयनं च समं त्रयम्. क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम्.।

 : रथः, पुरुषस्कन्धवाह्ययानम्, शकटिका

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनस्¦ न॰ अनिति शब्दायते अन--असुन्। शकटे
“दूरा-दनसा रथेन” ऋ॰

३ ,

३३ ,

१० । अनिति जीवत्यनेन करणेल्युट्। ओदने, ओदनस्थाने, षितरि च मातरि स्त्री। उत्तरपदस्यः अव्ययी॰ शरदा॰ टच्समा॰। अध्यनसम्तत्पुरुषेऽपि संज्ञायां जातौ च टच्समा॰। उपानसंमहानसम् अनोऽत्र भक्तस्थानम्।
“अपोषा अनस” इतिऋ॰

४ ,

३० ,

१० ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनस्¦ n. (-नः)
1. A cart.
2. Boiled rice.
3. A mother.
4. Birth.
5. Life, breath E. अन् to live, असुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनस् [anas], n. [अनिति शब्दायते अन-असुन्]

A cart; तद्यथानः सुसमाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा... Bṛ. Āri. Up.3.35. उद्गाता चाप्यनः क्रये Ms.8.29; मुसलोलूरवला$नसाम् (प्रोक्षणम्) Y.1.184,3.269. Śi.12.26.

[अनिति जीवत्यनेन] Food, boiled rice.

Birth.

A living being.

A kitchen.

A parent (father or mother); said to be f. in these two senses. At the end of Avyayībhāva comp. अनस् is changed to अनस; as अध्यनसम् &c.; also at the end of Tat. Comp.; महानसम् &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनस् n. ( अन्Un2. ) , a cart RV. etc.

अनस् n. a mother L.

अनस् n. birth L.

अनस् n. off spring , living creature L.

अनस् n. boiled rice L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anas.--This is the term[१] used to designate the draft wagon, as opposed to the chariot (ratha) for war or sport, with which it is sometimes expressly contrasted,[२] though Indra is once said to be ‘seated in a wagon’ (anar-viś)[३] instead of on a chariot. Though Uṣas, Goddess of Dawn, sometimes rides on a chariot (ratha), the wagon is her characteristic vehicle.[४] Of its construction we know little. The bridal wagon on which Sūryā, the daughter of the Sun, was borne in the marriage hymn in the Rigveda had a covering (Chadis).[५] The axle-box (Kha) is also mentioned.[६] In the Atharvaveda[७] Vipatha appears to denote a rough vehicle used for bad tracks. The wagon was usually drawn by oxen (Anaḍvāh), as in wedding processions.[८] The wagon of Dawn is described as drawn by ruddy cows or bulls.[९]

Anas.--In the Sūtras[१०] mention is made of a part of the cart called Gadhā, which in Garbe's[११] opinion means ‘roof.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनस् न.
सोम अथवा अन्न को ढोने वाली फलक से युक्त गाड़ी जो चटाइयों अथवा तस्सदृश वस्तु से घिरी हो और एक चद्दर (छदिस्) से ढकी हो, आप.श्रौ.सू. 1०.24.2 एवं टीका, इस शब्द की व्याख्या प्रायः ‘शकट’ के रूप में की जाती है; उत्पत्नीम् आनयति अन्वनांसि प्रवर्तयन्ति’, तै.सं. अनवसर्जन अनस् 70 3.1.3.1; बौ.श्रौ.सू. 2.155ः3; भा.श्रौ.सू. 12.16.7; आप.श्रौ.सू. 11.17.1; ‘यस्य अनसो हविर्गृह्णन्ति’, श. ब्रा. 1.8.3.26; (भूमा); 1.1.2.5; अवस्थिते अनसि---- राजानम् अभिमूखो अवतिष्ठते; आश्व. श्रौ.सू. 4.4.4; शाखाम् अगिन्ष्टे अनसि----उद्गूहति, बौ.श्रौ.सू. 1.2.2; भा.श्रौ.सू. 1.3.2; आप.श्रौ.सू. 1.2.1०. अनस्

  1. Rv. iv. 30, 10;
    x. 85, 10;
    86, 18, etc.;
    Śatapatha Brāhmaṇa, i. 1, 2, 5, etc.;
    Chāndogya Upaniṣad, vii. 15, 1;
    Kauṣītaki Upaniṣad, iii. 8, etc.
  2. Rv. iii. 33, 9.
  3. Rv. i. 121, 7.
  4. Rv. ii. 15, 6;
    iv. 30, 11;
    viii. 91, 7;
    x. 73, 6;
    138, 5.
  5. Rv. x. 85, 10.
  6. Rv. viii. 91, 7;
    Jaiminīya Upaniṣad Brāhmaṇa, i. 3.
  7. xv. 2, 1.
  8. Rv. x. 85, 11
  9. Macdonell, Vedic Mythology, 47.

    Cf. Zimmer, Altindisches Leben, 246;
    Geldner, Vedische Studien, 2, 4.
  10. Baudhāyana Śrauta Sūtra, xiii. 38;
    Āpastamba Śrauta Sūtra, xix. 26, 4. Cf. tri-gadha, ibid., xix. 26, 2.
  11. Edition of Āpastamba, 3, 356.
"https://sa.wiktionary.org/w/index.php?title=अनस्&oldid=485737" इत्यस्माद् प्रतिप्राप्तम्