नवीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवीनम्, त्रि, (नवमेव । नव + “नवस्य न्वादेशो- त्नप्तनप्खाश्च प्रत्यया वक्तव्याः ।” ५ । ४ । २५ । इत्यस्य वार्त्तिकोक्त्या खः न्वादेशश्च ।) नूतनम् । इत्यमरः । ३ । १ । ७७ ॥ (यथाह गदाधरः । “गदाधरविनिर्म्मिता विविधदुर्गतर्काटबी नवीनपदवीमुदं वितनुतां सतां धीमताम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवीन वि।

नूतनः

समानार्थक:प्रत्यग्र,अभिनव,नव्य,नवीन,नूतन,नव,नूत्न

3।1।77।2।4

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः। प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवीन¦ त्रि॰ नव + स्यार्थे स्व नवस्य नूः ओर्गुणः। नव्ये
“गदाधरविनिर्मिता विविधदुर्गतर्काटवीनवीनपदवी सुदंवितनुतां सतां धीमताम्” बाधे गदाधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवीन¦ mfn. (-नः-ना-नं) New. E. नव new, ख pleonasm, and the semi-vowel changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवीन [navīna] नव्य [navya], नव्य a.

New, fresh, recent नवीननीरदश्यामं रक्तपङ्कजलोचनम् Brav. P.2.16;3.36.

Modern.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवीन mf( आ)n. new , fresh , young Ka1v.

"https://sa.wiktionary.org/w/index.php?title=नवीन&oldid=500584" इत्यस्माद् प्रतिप्राप्तम्