पिपर्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरणे
2.2.21
पृणाति पूरयति पिपर्ति प्राति पूर्वति पारयति उम्भति पर्वति उभति मर्वति तूणयति आप्याययति भृणाति

त्राणे
2.3.2
भुनक्ति पाति दयते गोपायति पिपर्ति रक्षति त्रायते पालयति तेजति स्पृणोति कुण्डयति गुण्डति अवति जंसति

"https://sa.wiktionary.org/w/index.php?title=पिपर्ति&oldid=500949" इत्यस्माद् प्रतिप्राप्तम्