औषधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषधि¦ स्त्री आ + ओषधि--प्रा॰ स॰। सम्यगोषधौ।
“विर-मन्ति न ज्वलितुमौषधयः” किरा॰ वा ङीप्। औषधी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषधि¦ n. (-धि) A deciduous plant, an annual as grass, &c. E. See ओषधि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषधिः [auṣadhiḥ] धी [dhī], धी f.

A herb, plant (in general); Y.3.276 v. l.; see ओषधि.

A medicinal herb; अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः Ratn.2.

An herb which emits fire; विरमन्ति न ज्वलितुमौषधयः Ki.5.24 (तृण- ज्योतीषि Malli.); cf. Ku.1.1.

An annual or deciduous plant; ˚धीपतिः N. of Soma, the lord of plants.-पञ्चप्रकाराः (1) Juice of green herb (रस). (2) Powderक

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औषधि or ईf. = ओषधिSee.

"https://sa.wiktionary.org/w/index.php?title=औषधि&oldid=494283" इत्यस्माद् प्रतिप्राप्तम्