प्रतिष्ठा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठा, स्त्री, (प्रतितिष्ठतीति । प्रति + स्था + “आतश्चोपसर्गे ।” ३ । ३ । १०६ । इति भावादौ अङ् । टाप् ।) गौरवः । (यथा, कथासरित्- सागरे । २ । ६९ । “किञ्च व्याकरणं लोके प्रतिष्ठां प्रापयिष्यति ॥”) क्षितिः । स्थानम् । (यथा, रघुः । १६ । ३५ । “वेदिप्रतिष्ठान् वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ॥” आश्रयः । यथा, मार्कण्डेये । ८४ । १० । “गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥”) यागनिष्पत्तिः । चतुरक्षरपद्यम् । इति मेदिनी । ते, १३ ॥ * ॥ (स्थितिः । यथा, हरिवंशे । २८ । ३७ । “य इदं च्यावनं स्थानात्प्रतिष्ठाञ्च शतक्रतोः । शृणुयाद्धारयेद्वापि न स दौरात्म्यमाप्नुयात् ॥” शरीरम् । यथा, ऋग्वेदे । १० । ७३ । ६ । “साकं प्रतिष्ठा हृद्या जघंथ ॥”) संस्कारविशेषः । (यथा, आर्य्यासप्तशत्याम् । ३८६ । “पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च । तदुभयविप्रतिपन्नः पश्यतु गीर्व्वाणपाषाणम् ॥”) तद्दिनादि यथा, -- मत्स्यपुराणे । “चैत्रे वा फाल्गुने वापि ज्यैष्ठे वा माधवे तथा । समयः सर्व्वदेवानां प्रतिष्ठा शुभदा भवेत् ॥ प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे । पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ॥ दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी । आसु प्रतिष्ठा विधिवत् कृता बहुफला भवेत् ॥ * पादपीठन्तु यो दद्यात् विल्वपत्रनिघर्षणम् । उष्णाम्बुना च प्रक्षाल्य सर्व्वपापैः प्रमुच्यते ॥” इति प्रतिष्ठातत्त्वम् ॥ * ॥ प्रकारान्तरं गारुडे ४८ अध्याये मत्स्यपुराणे च द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठा¦ स्त्री प्रति + स्था--भावाधारादौ अङ्।

१ क्षितौ

२ स्थाने

३ गौरवे

४ यागादिसमाप्तौ कर्त्तव्ये कर्मभेदे मेदि॰। देवादीनांपूज्यतादिप्रयोजके

५ संस्कारभेदे देवताप्रतिष्ठाशब्दे तद्विवरणं दृश्यम्।

६ स्थैर्य्ये

७ ह्रस्वे स्त्री निघण्टुः पात॰सू॰ स्यैर्य्यभेदे फलभेद उक्तो यथा
“अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः” सू॰।
“सर्वप्राणिनां भवति” भा॰
“सत्यप्रतिष्ठायां क्रियाफला-श्रयत्वम्” सू॰
“धार्मिकोभव इति भवति धार्मिकः, स्वर्गंप्राप्नु हीति स्वर्गं प्राप्नोति अमोघास्य वाग्भवति” भा॰
“अस्तयप्रतिष्ठायां सर्वरत्नोपस्थानम्” सू॰
“सर्वदिक्-स्थान्यस्योपतिष्ठन्ते रत्नानि” भा॰
“ब्रह्मचर्य्यप्रतिष्ठायांवीर्य्यलामः” सू॰
“यस्य लाभादप्रतिधान् गुणनुत्कर्ष-यति सिद्धश्च विनेवेषु ज्ञानमाधातुं समर्थो भवति इति” भा॰।

८ आश्रये
“ब्रह्म पुच्छं प्रतिष्ठा” श्रुतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठा [pratiṣṭhā], 1 P.

To stand firm, be established.

To be supported.

To rest or depend upon.

To stay, abide, be situated.

To set (as the sun); उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति Mb.7.62.11. -Caus.

To place firmly on, station.

To set up, erect, establish; धुरि प्रतिष्ठापयितव्य एव; M.1.16.

To install, inaugurate (on a throne).

To entrust with, consign to.

To offer, present; पर्यङ्कमग्ऱ्यास्तरणं नानारत्नविभूषितम् । तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि Rām.2.22.9.

प्रतिष्ठा [pratiṣṭhā], 1 Resting, remaining, situation, position; धर्मो विश्वस्य जगतः प्रतिष्ठा Mahānār. Up.; अलसचलिताङ्गुष्ठ- शिरसि प्रतिष्ठा त्वय्यासीत् Śivamhimna.12. अपौरुषेयप्रतिष्ठम् Māl.9; Ś.7.6.

A house, residence, home, habitation; अगाधसत्त्वो मगधप्रतिष्ठः R.6.21;14.5.

Fixity, stability, strength, permanence, firm basis; अप्रतिष्ठे रघुज्येष्ठे का प्रतिष्ठा कुलस्य नः U.5.25; अत्र खलु मे वंशप्रतिष्ठा Ś.7; वंशः प्रतिष्ठां नीतः K.28; Śi.2.34; असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् Bg.16.8; अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः Pātañjala S.

Basis, foundation, site; as in गृह- प्रतिष्ठा; लोकस्य नाभिर्जगतः प्रतिष्ठा Mb.12.245.27.

A prop, stay, support; (hence) an object of glory, a distinguished ornament; त्यक्ता मया नाम कुलप्रतिष्ठा Ś.6.24; द्वे प्रतिष्ठे कुलस्य नः 3.19; Ku.7.27; Mv.7.21.

High position, pre-eminence, high authority; किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः Rām.7.94.23; मया नात्मप्रतिष्ठार्थिना Mu.2.5.

Fame, glory, renown, celebrity; मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः Rām.1.2.15. (= U.2.5.).

Installation, inauguration; तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया Mu.1.14.

Attainment of a desired object, accomplishment, fulfilment (of one's desire); औत्सुक्यमात्रमवसादयति प्रतिष्ठा Ś.5.6.

Tranquillity, rest, repose.

A receptacle.

The earth.

The consecration of an idol or image; चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् Bhāg.11.27.13; cf. प्राणप्रतिष्ठा.

A limit, boundary.

The foot; अहोरात्राणि प्रतिष्ठा Bṛi. Up.1.1.1.

Completion of a vow.

A ceremony for obtaining supernaturel or magical powers.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठा/ प्रति-ष्ठा ( स्था) P. A1. -तिष्ठति, तेto stand , stay , abide , dwell RV. etc. ; to stand still , set (as the sun) , cease MBh. BhP. ; to stand firm , be based or rest on( loc. ) , be established , thrive , prosper RV. etc. ; to depend or rely on( loc. ) Vajracch. ; to withstand , resist( acc. ) MBh. Hariv. ; to spread or extend over( acc. ) MBh. : Caus. ष्ठापयति, to put down , place upon , introduce into( loc. ) Br. Gr2S3rS. ; to set up , erect (as an image) , Ratnav. ; to bring or lead into( loc. ) MBh. ; to establish in , appoint to( loc. ) ib. R. etc. ; to transfer or offer or present to , bestow or confer upon( dat. or loc. ) A1s3vGr2. Mn. MBh. etc. ; to fix , found , prop , support , maintain TS. Br. MBh. Hariv. ; to hold against or opposite R.

प्रतिष्ठा/ प्रति- f. See. next

प्रतिष्ठा/ प्रति-ष्ठा f. ( ifc. f( आ). )standing still , resting , remaining , steadfastness , stability , perseverance in( comp. ) VS. etc.

प्रतिष्ठा/ प्रति-ष्ठा f. a standpoint , resting-place , ground , base , foundation , prop , stay , support RV. etc.

प्रतिष्ठा/ प्रति-ष्ठा f. a receptacle , homestead , dwelling , house AV. etc. ( ifc. abiding or dwelling in Ragh. Pur. )

प्रतिष्ठा/ प्रति-ष्ठा f. a pedestal , the foot (of men or animals) AV. Br. S3a1n3khS3r.

प्रतिष्ठा/ प्रति-ष्ठा f. limit , boundary W.

प्रतिष्ठा/ प्रति-ष्ठा f. state of rest , quiet , tranquillity , comfort , ease MBh. Ka1v.

प्रतिष्ठा/ प्रति-ष्ठा f. setting up (as of an idol etc. RTL. 70 )

प्रतिष्ठा/ प्रति-ष्ठा f. pre-eminence , superiority , high rank or position , fame , celebrity Ka1v. Katha1s. Ra1jat.

प्रतिष्ठा/ प्रति-ष्ठा f. establishment on or accession to (the throne etc. ) Hariv. S3ak. Var. Ra1jat.

प्रतिष्ठा/ प्रति-ष्ठा f. the performance of any ceremony or of any solemn act , consecration or dedication (of a monument or of an idol or of a temple etc. ; See. प्रा-ण-प्र्) , settling or endowment of a daughter , completion of a vow , any ceremony for obtaining supernatural and magical powers Var. Katha1s. Ra1jat. Pur.

प्रतिष्ठा/ प्रति-ष्ठा f. a mystical N. of the letter आL.

प्रतिष्ठा/ प्रति-ष्ठा f. N. of one of the मातृs attending on स्कन्दMBh.

प्रतिष्ठा/ प्रति-ष्ठा f. of sev. metres RPra1t.

प्रतिष्ठा/ प्रति-ष्ठा f. (with प्रजा-पतेः)N. of a सामन्A1rshBr.

प्रतिष्ठा/ प्रति-ष्ठा f. = ह्रस्वNaigh. iii , 2

प्रतिष्ठा/ प्रति-ष्ठा f. = योग-सिद्धिor -निष्पत्तिL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a description of the consecration of the लिन्ग in temples; फलकम्:F1:  M. ch. २६३.फलकम्:/F माघ, फाल्गुण, Caitra, वैशाख, and ज्येष्ठ are auspicious months. The auspicious asterisms, planets and लग्नस् are also mentioned; फलकम्:F2:  Ib. २६४. 3-१२.फलकम्:/F the मण्टप should lie on the east or north of the temple, of different measure- ments. An altar to be located in its centre. It is a temporary structure for performing the consecration ceremony, मन्त्रस् and music form part of the ritual. The image to be then installed. The qualifications of the स्थापक: the details of the ceremony of worshiping the idol, offerings to the भूतस् in all the three parts of the day: worship in the night time; should have dancing and singing as part of the ritual. फलकम्:F4:  Ib. ch. २६३.फलकम्:/F The image of शिव to face North only; फलकम्:F5:  Ib. २६६. 4.फलकम्:/F then Loka- पालस् to be consecrated, and appeased with शान्ति। फलकम्:F6:  Ib. २६६. १९-65.फलकम्:/F The constituents of अर्घ्य and how it is to be offered; फलकम्:F7:  Ib. २६७. 2-२२.फलकम्:/F offering of ४० lights. फलकम्:F8:  Ib. २६७. २४-28.फलकम्:/F ^3 Ib. २६४. १३-35.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRATIṢṬHĀ I : A female follower of Subrahmaṇya (Śloka 29, Chapter 46, Śalya Parva).


_______________________________
*9th word in left half of page 605 (+offset) in original book.

PRATIṢṬHĀ II : The installation of deities in temples. According to Agni Purāṇa it is the installation of Śiva- liṅga that is called Pratiṣṭhā.

Pīṭha is Śakti (Power) and Liṅga is Śiva. It is the union of Śakti in the form of Pīṭha and Śiva in the form of liṅga that is called Pratiṣṭhā. This Pratiṣṭhā is attain- ed by means of Śivamantras. There are five different kinds of Pratiṣṭhās:--

1) Viśeṣapratiṣṭhā. Any pratiṣṭhā in which Brahmaśilā is used in combination is called Viśeṣapratiṣṭhā.

2) Sthāpana. Fixing the liṅga on the pīṭha (platform) is called Sthāpana.

3) Sthitasthāpana. The fixing of the liṅga (idol) on the pīṭha (platform) when the liṅga gets shaky on it is called Sthitasthāpana.

4) Utthāpana. Taking the idol out from the platform and refixing it, is called Utthāpana.

5) Āsthāpana. A pratiṣṭhā in which after the fixation learned priests eonduct purification ceremonies, is called Āsthāpana.


_______________________________
*10th word in left half of page 605 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pratiṣṭhā.--For the succour of a fugitive offender may be compared the phrase in the Taittirīya Saṃhitā (vi. 5, 6, 3; 8, 4. 5), ‘men do not deliver up even one deserving death (vadhya) who has come to them for protection (prapanna).’ Cf. Paridā.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठा स्त्री.
(प्रति + स्था + अङ् + टाप्) 1. भूमि की कड़ी सतह (आ प्रतिष्ठायै खनति), भा.श्रौ.सू. 2.2.1० (वेदिकरण); सुरक्षित स्थिति; 2. विहित कृत्यों से किसी वस्तु को सर्वजन के लिए समर्पित करने का कृत्य। इसके चार प्रधार स्तर (चरण) हैं ः सङ्कल्प, होम, उत्सर्ग (यह घोषणा की अमुक वस्तु समर्पित कर दी गई है) और अन्त में दक्षिणा, हि.आ.ध. II (2). 892, दानक्रिया कौमुदी, पृ. 166 (प्रतिष्ठापनं सविधिकोत्सर्जनम् इत्यर्थः)।

"https://sa.wiktionary.org/w/index.php?title=प्रतिष्ठा&oldid=501823" इत्यस्माद् प्रतिप्राप्तम्