काली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काली, स्त्री, (कालः कृष्णवर्णोऽभ्त्यस्याः । काल + “जा- कल्पनादिकमिति जिज्ञासितवतीं पार्व्वतीं प्रति भगवतः शिवस्योत्तरदानं तत्रैव १३ उल्लासे ॥ “उपासकानां कार्य्याय पुरैव कथितं प्रिये ! । गुणक्रियानुसारेण रूपं देव्याः प्रकल्पितम् ॥ श्वेतपीतादिको वर्णो यथा कृष्णे विलीयते । प्रविशन्ति तथा काल्यां सर्व्वभूतानि शैलजे ! ॥ अवस्तस्याः कालशक्तेर्निर्गुणाया निराकृतेः । हितायाः प्राप्तयोगानां वर्णः कृष्णो निरूपितः ॥ नित्यायाः कालरूपाया अव्ययायाः शिवात्मनः । अमृतत्वात् ललाटेऽस्याः शशिचिह्नं निरूपितम् ॥ शशिसूर्य्याग्निभिर्नित्यै रखिलं कालिकं जगत् । सम्पश्यति यतस्तस्मत् कल्पितं नयनत्रयम्” ॥ तस्याः स्थूलध्यानं यथा तत्रैव ५ म उल्लासे । “मेघाङ्गीं शशिशेखरां त्रिनयनां रक्ताम्बरं बिभ्रतीं पाणिभ्यामभयं वरञ्च विलसद्रक्तारविन्द स्थिताम् ॥ मेघाङ्गीमिति वर्णनेनास्याः कृष्णवर्णत्वं सूचितं परो अरूपाया निराकृतेः कालशक्तेरेव ध्याना- लम्बनतया ज्ञापकत्वमिति यावत् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काली स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।36।4।4

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काली¦ स्त्री कालस्य शिवस्य पत्नी ङीष्।

१ शिवपत्न्याम्।
“ऊर्द्ध्वरेता भवःकांलः इति” भाग॰

३ ,

९ ,

२ शिवस्यकालनामतोक्तेस्तस्यास्तथात्वम्। कालवर्ण्णा स्त्री
“काला-त्वर्ण्णश्चेत्” वार्त्ति॰ ङीष्।

२ कृष्णवर्ण्णायां स्त्रियाम्
“का कालीकामधुरा
“विदग्धमु॰

३ हिमाचलदुहितरि उमायां तस्याश्चजन्मतः नीलाञ्जननिभवर्ण्णतया तथात्वम्।
“सुतामनुज-गामाशु गतां कालीं हराश्रमम्”।
“तां तत्र कालींतनयाम् भयशोकाकुलामुमाम्” कालि॰ पु॰

४० अ॰। [Page2021-b+ 38]
“कालि! भिन्नाञ्जनश्यामे! उर्वश्याद्यप्सरोगणैः”।
“गौरत्वासादनञ्चैव कालिकायास्तथा श्रुतम्” इति चतत्र तस्यागौरत्वप्राप्तिकथनम्।

४ दुर्गामूर्त्तिभेदे
“कालीकरालवदना विनिष्क्रान्तासिपाशिनी। विचित्रखट्वाङ्गधरा नरमालाविभूषणा। द्वीपिचर्म्मपरीधानाशुष्कमांसातिभैरबा” इत्यादि देवीमा॰ तदाविर्भावौक्तः। सा च बहुविधा सिद्धकाली महाकाली गुह्यकालीदक्षिणाकाली भद्रकाली श्मशानकाली रक्षाकालीतिभेदात् तथा अन्येऽपि तद्भेदा भैरवत॰ दर्शिता यथा
“काली कपालिनी कुल्वा कुरुकुल्वा विरोधिनी। वि-प्रचित्ता तथोग्रोग्रप्रभा नीलघनत्विषः। नीला घनाबलाका च मात्रा मुद्रा मिता तथा। एताः सर्व्वा अ-सिधरा मुण्डमालाविभूषिताः”।
“कालि! कालिमहाकालि! शीधुमांसपशुप्रिये” भा॰ वि॰

४ , अ॰।

५ मातृभेदे
“काली कपालाभरणा चकाशे” कुमा॰

६ भीमसेनस्य पत्नीभेदे।
“युधिष्ठिरात्तुपौरव्यां देवको-ऽथ घटोत्कचः। भीमसेनाद्धिडिम्बायां काल्यासर्व्वगतस्ततः भाग॰

९ ,

२२ ,

२४ । भा॰ आ॰

९५ अ॰ तु
“भीमसेनोऽपि काश्यां बलन्धरां नामोपयेमे वीर्य्यशुल्कां,तस्यां पुत्रं सर्व्वगमुत्पादयामास” इत्युक्तं तदैकवाक्यात्काश्यामित्येव पाठः समुचितः गन्धकालीत्यस्य पूर्व्व-पदलोपः। काली

७ दासकन्यायां गन्धकाल्यां सत्यवत्याम्शान्तनुपत्न्याम्।
“भीष्मः खलु पितुः प्रियचिकीर्षया सत्य-बतीं मातरमुदवाहयत् गन्धकालीमितियामाहुः” भा॰ आ॰

९५ अ॰। चु॰ कल--नोदने अच् गौरा॰ ङीष्।

८ तुवर्य्याम्

९ त्रिवृति

१० रात्रौ

११ कालाञ्जन्याम् राजनि॰

१२ तयोः कृष्णत्वात्तथा-त्वम् अग्निशिखाभेदे जटाधरः। अग्निजिह्वशब्दे दर्शित-शारदातिलकवाक्ये एतस्याः तच्छिखासु नान्तर्भाव इतिचिन्त्यम्।

१३ वृश्चिकालौ (विचाति) रत्नमाला।

१४ काल-रात्रौ यमभगिन्याम् तन्त्रोक्तासु दशमहाविद्यासु आद्यायां

१५ महाविद्यायाम् ताश्च
“काली तारा महाविद्याषोडशी भुवनेश्वरी, भैरवी छिन्नमस्ता च विद्या घूमावतीतथा। वगला सिद्धविद्या च मातङ्गी कमलात्मिका। एतादश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः” तन्त्रसा॰
“कालीपूजा श्रुता नाथ! भावाश्च विविधाः प्रभो!” भैरवत॰
“तारायाश्चैव काल्याश्च त्रिपुराया विशेषतः। जनने मरणे चैव न त्यजेयुर्जपार्चने” तन्त्र॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काली f. black colour , ink or blacking L.

काली f. abuse , censure , defamation L.

काली f. a row or succession of black clouds L.

काली f. night L.

काली f. a worm or animalcule generated in the acetous fermentation of milk (= क्षीर-कीटor क्षार-कीट) L.

काली f. the plant काला-ञ्जनीL.

काली f. Ipomoea Turpethum L.

काली f. a kind of clay L.

काली f. Bignonia suaveolens L.

काली f. one of the seven tongues or flames of fire Mun2d2Up. i , 2 , 4

काली f. a form of दुर्गाMBh. iv , 195 Hariv. Kum.

काली f. one of the मातृs or divine mothers L.

काली f. N. of a female evil spirit (mother of the कालकेयs) Hariv. 11552

काली f. one of the sixteen विद्या-देवीs L.

काली f. N. of सत्यवती, wife of king शान्तनुand mother of व्यासor कृष्ण-द्वैपायन(after her marriage she had a son विचित्र-वीर्य, whose widows were married by कृष्ण-द्वैपायन, and bore to him धृत-राष्ट्रand पाण्डुMBh. Hariv. ; according to other legends कालीis the wife of भीमसेनand mother of सर्वगतBhP. )

काली f. (with or without गङ्गा)N. of a river

काली (f. of 1. कालSee. )

काली See. p. 278 , col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the wives of भीमसेन, and mother of Sarvagata. भा. IX. २२. ३१.
(II)--a mother goddess, and a वर्ण s4akti; फलकम्:F1:  Br. IV. 7. ७२; ४४. ५९ & ७६.फलकम्:/F a goddess enshrined at कालन्जर; took part in the तारका- maya and enveloped the whole in darkness. फलकम्:F2:  M. १३. ३२; १७२. १९.फलकम्:/F
(III)--a doorkeeper of महाकाल. Br. IV. ३२. १८.
(IV)--the दाशेयी brought forth विचित्रवीर्य by शन्तनु. M. ५०. ४५.
(V)--a mind-born mother; फलकम्:F1:  M. १७९. १४.फलकम्:/F from the bones of नृसिम्ह. फलकम्:F2:  Ib. १७९. २६, ६४.फलकम्:/F
(VI)--the wife of पराशर and mother of कृष्ण- द्वैपायन. वा. ७०. ८४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀLĪ I : A synonym of Satyavatī, mother of Vyāsa. (See under Adrikā and Satyavatī).


_______________________________
*3rd word in right half of page 374 (+offset) in original book.

KĀLĪ II : An aspect or form of Pārvatī. (See under Pārvatī).


_______________________________
*4th word in right half of page 374 (+offset) in original book.

KĀLYĀ (KĀLĪ) : Mother of Vyāsa. (Agni Purāṇa, Chapter 278).


_______________________________
*8th word in left half of page 378 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काली&oldid=496105" इत्यस्माद् प्रतिप्राप्तम्