अरित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्रम्, क्ली, (ऋच्छत्यनेन, ऋ + इत्र ।) कर्णः । हालि इति भाषा । तत्पर्य्यायः । केनिपातकः २ । इत्यमरः ॥ केनिपातः ३ । इति भरतः ॥ (“लोलै- ररित्रैश्चरणैरिवाभितः” । इति माघः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्र नपुं।

नौपृष्ठस्थचालनकाष्ठम्

समानार्थक:अरित्र,केनिपातक

1।10।13।1।3

नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः। अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्र¦ न॰ ऋच्छत्यनेन ऋ--इत्र। (हालि( इति ख्याते

१ नौकाचालनकाष्ठे।
“लोलैररित्रैश्चरणैरिवाभितः” माघः
“नौर्ह वा एषा स्वर्ग्या यद्बहिष्पवमानं तस्या ऋत्विज एवस्फ्याश्चारित्राश्च” शत॰ ब्रा॰।

२ गमनसाधने वाहनादौ च
“अरित्रं वां दिवस्पृथु” ऋ॰

१ ,

४६ ,

८ ,
“अरित्रं गमन-साधनं नौरूपम्” भा॰।
“शतारित्रां नाव-मातस्थिवांसम्” ऋ॰

१ ,

११

६ ।

५ ,
“शतारित्रां बह्वरित्रांयैः काष्ठैः पार्श्वतोबद्धैर्जलालोडने सतिनौः शीघ्रं गच्छतितान्यरित्राणि” भा॰। अरितः पापादितस्त्रायते त्रै--क। पापादितो

३ रक्षके त्रि॰।
“दशारित्रो मनुष्यः स्वर्षाः” ऋ॰

२ ,

१८ ,

१ ,
“दशारित्रः अरिभ्य पापेभ्यस्त्रायन्ते इत्य-रित्रा ग्रहाः दशसंख्याकाग्रहायस्य” भा॰। काश्या॰ष्ठञ्ञिठौ। तत्सम्बन्धिनि आरत्रिकः तद्भवादौ च त्रि॰ञिष्ठ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्र¦ n. (-त्रं) A rudder. E. ऋ to go, and इत्रन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्र [aritra], a. [गच्छत्यनेन; ऋ-इत्र P.III.2.184.] Ved.

Propelling, urging onwards.

Protecting on all sides. -त्रम् An oar; लोलैररित्रैश्चरणैरिवाभितः Śi.12.17.

A rudder, helm; नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया Mb. 14.5.27.

A ship, boat.

A part of a carriage.

A Soma vessel. -त्रः A Soma vessel. [cf. L. aratrum Gr. cretmos]. -Comp. -गाध a. 'oardeep', shallow (water). -परण a. Ved. crossing by means of oars.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरित्र mfn. ( Pa1n2. 3-2 , 184 ) propelling , driving RV. x , 46 , 7

अरित्र m. an oar S3Br. iv

अरित्र n. ( f आ. )( अरित्र[ RV. i , 46 , 8 ] or अरित्र[ AV. v , 4 , 5 ])an oar( cf. दशा-रित्र, नित्या-र्, शता-र्, स्व्-अरित्र); [ Lat. aratrum.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aritra denotes the ‘oar’ by which boats were propelled. The Rigveda[१] and the Vājasaneyi Saṃhitā[२] speak of a vessel with a hundred oars, and a boat (nau) is said to be ‘propelled by oars’ (aritra-paraṇa).[३] In two passages of the Rigveda[४] the term, according to the St. Petersburg Dictionary, denotes a part of a chariot. The rower of a boat is called aritṛ.[५] See Nau.

  1. i. 116, 5.
  2. xxi. 7.
  3. Rv. x. 101, 2. Cf. Śatapatha Brāhmaṇa, iv. 2, 5, 10.
  4. i. 46, 8;
    daśāritra, ii. 18, 1.
  5. Rv. ii. 42, 1;
    ix. 95, 2. Cf. Zimmer, Altindisches Leben, 256.
"https://sa.wiktionary.org/w/index.php?title=अरित्र&oldid=488459" इत्यस्माद् प्रतिप्राप्तम्