अङ्गराग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गरागः, पुं, रज्यतेऽङ्गमलङ्क्रियतेऽनेन रन्ज + करणे घञ् घञि च भावकरणयोरिति नलोपो- वृद्धिश्च । अङ्गस्य रागः षष्ठीतत्परुषः ।) गात्र- रञ्जनं । अङ्गे चन्दनादिलेपनं । तत्पर्य्यायः । विलेपनं २ । इति हेमचन्द्रः ॥ (रामायणे, -- “स्नानानि चाङ्गरागांश्च माल्यानि विविधानि च” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गराग¦ पु॰ अङ्गं रज्यतेऽनेन रन्ज--करणे घञ्। अङ्गलेपनेकुङ्कमादौ। भावे घञ्। अङ्गस्य विलेपने पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गराग¦ m. (-गः) Perfuming the body after cleansing; smearing it with unguents of sandal, &c. E. अङ्ग, and राग colouring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गराग/ अङ्ग--राग m. application of unguents or cosmetics to the body (especially after bathing)

अङ्गराग/ अङ्ग--राग m. scented cosmetic.

"https://sa.wiktionary.org/w/index.php?title=अङ्गराग&oldid=484314" इत्यस्माद् प्रतिप्राप्तम्