अञ्जि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जिः, पुं, (अन्ज + इन् । तिलकादिचिह्नम्) प्रेष- णिकः । प्रेरकः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जि¦ पु॰ अज्यतेऽनेन अन्ज--करणे इन्। तिलकादौ चिह्ने
“अग्नयेऽनीकवते रोहिताञ्जिरनड्वानिति” य॰ रोहितोरक्तोऽञ्जिस्तिलकोऽस्येति वेददीपः।
“तस्मै दन्ताञ्जये इति” भवदेवे वेदमन्त्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जि¦ m. (-ञ्जिः) A superior, a commander, a sender. E. अजि to go, and कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जि [añji], a. Ved. [अञ्ज्-इन्] Unctuous, slimy; lubricated, shining, brilliant.

ञ्जिः A mark made with sandal &c. a Tilaka mark; रोहिताञ्जिरनड्वान् Yaj. (रक्ततिलक).

A commander, sender &c. -ञ्जिः -ञ्जी f.

An ointment, pigment.

Colour, hue.

The sexual organ (?). -Comp. -सक्थ a. having coloured thighs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जि mfn. applying an ointment or pigment RV.

अञ्जि mfn. ointment , brilliancy RV.

अञ्जि mfn. unctuous , smooth , sleek (membrum virile) VS.

अञ्जि m. a sender , commander Un2.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जि पु.
यौन-इन्द्रिय (स्त्री एवं पुरुष दोनों), शां.श्रौ.सू. 16.3.36 (अश्वमेध-अश्लील ऋचा = मन्त्र); वि. चिह्नयुक्त (वृषभ = बैल), मा.श्रौ.सू. 5.2.1०.43।

"https://sa.wiktionary.org/w/index.php?title=अञ्जि&oldid=484663" इत्यस्माद् प्रतिप्राप्तम्