अतीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीतम्, त्रि, (अति + इण् + क्तः) भूतकालः । तत्र तिस्रो घी टी ठी विभक्तयो भवन्ति । यथा भवद्भूतभव्ये त्रिशः क्याद्याः । क्याद्याः क्तयस्तिस्र- स्तिस्त्रः क्रमाद्वर्त्तमानातीतभविष्यत्सु कालेषु स्युः । इति मुग्धबोधव्याकरणं ॥ तस्य लक्षणादि यथा । वर्त्तमानध्वंसप्रतियोगित्वमतीतत्वं । लङ्लुङोरती- तत्वं । लिट्क्वसोर्व्वक्तुः परोक्षत्वं अतीतत्वञ्च । लुङोऽतीतत्वं क्रियातिक्रमश्च । कुतश्चिद्वैगुण्यात् क्रियानिष्पत्तिः क्रियातिक्रमः । क्तक्तवत्वोरती- तत्वं । इति सारमञ्जरी ॥

अतीतः, त्रि, (अति इण् कर्त्तरिक्तः ।) गतः । भूतः । अतिक्रान्तः । यथा, -- “न नस्यं न्यूनसप्ताब्दे नातीताशीतिवत्सरे” । इति वैद्यकपरिभाषा ॥ सङ्गीतशास्त्रमते मान- प्रभेदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीत¦ त्रि॰ अति + इण--क्त। अतिक्रान्ते, भूतकाले च। तद्वृत्तौआरब्धपरिसमाप्ते पदार्थमात्रे त्रि॰। अतीतश्च वर्त्त-मानध्वंसप्रतियोगी। भवति च अपचदित्यादौ पाकादे-र्वर्त्तमानध्वंसपतियोगित्वम्। स च कालो द्विविधःअद्यतनः अनद्यतनश्च अद्यतनस्तु अतीतायाः रात्रेःपश्चार्द्धेन, आगामिन्याः पूर्ब्बार्द्धेन च सहितः कालः। तत्रवृत्तिध्वं स प्रतियोगी अद्यतनातीतः तदरिक्तः अनद्यतनः। तत्रानद्यतने भूते लङ् (अपचत्)
“अनद्यतने लङिति” [Page0107-b+ 38] सूत्रात् तस्यैव वक्तुरपारोक्ष्यविवक्षायां लिट् (पपाच)
“परोक्षानद्यतने लिडिति” सूत्रात्। भूतसामान्ये लुङ्। अपाक्षीत्। स्मशब्दादियोगे लटोऽपि भूतत्वमर्थः। कालस्तुक्रियान्वयी सर्वत्र,
“क्रियाभेदाय कालस्त्विति” हर्य्युक्तेः। अतीतत्वादिकन्तु सर्वत्र प्रयोगकालमादायैव व्यवह्रियतेइत्यादिकमाकरे दृश्यम्। अतीतकाले,
“शीतेऽतीते वसन-मशनमिति”
“कालातीता वृथा सन्ध्येति”
“संवत्सरेव्यतीते तु पुनरागमनाय चेति” तत्कालवृत्तौ
“अलमती-तवार्त्तयेत्यादि”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीत¦ mfn. (-तः-ता-तं)
1. Passed, gone.
2. Passed away, deceased, dead.
3. Liberated from worldly restraint.
4. Surpassed, gone over or beyond. E. अति, and इत gone.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीत [atīta], p. p. [इ-क्त.]

Gone beyond, crossed.

(Used actively) (a) exceeding, going beyond, avoiding, overstepping, having passed over or neglected &c., with acc. or in comp.; परिच्छेदातीतः Māl.1.3 beyond or past definition; संख्यामतीत or संख्यातीत beyond enumeration, innumerable; तामतीतस्य ते Me.29; यमुनामतीतमथ शुश्रुवानमुम् Śi.13.1; वयोतीतः Ki.11. 2 past youth, advanced in years; सर्वारम्भपरित्यागी गुणातीतः स उच्यते Bg.14.25; कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो 14.21; बाणपथमतीतः क्रव्यभोजनः V.5 gone beyond the reach of arrows, past bowshot; अतीतनौके$तिनु Ak. who has left the boat, i.e. landed, disembarked. -(b) Gone by, passed away, past (as time &c.); अतीते निशान्ते Dk.11; असन्निवृत्त्यै तदतीतमेव Ś.6.1; ˚अनागत- वर्तमानवेदिना Pt.1; अतीते वर्षुके काले Bk.7.18; ˚शैशवाः Ms. 8.27; अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते Ms.7.179; ˚लाभस्य च रक्षणार्थम् Pt.2.182 of past gains; वेत्ति जन्मान्तराण्यतीतानि K.46. -(c) Dead, deceased; सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् Ms.5.71; अप्रजायामतीतायां भर्तुरेव तदिष्यते 9.196,197.-तम् The past, past time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीत/ अती mfn. gone by , past , passed away , dead

अतीत/ अती mfn. one who has gone through or got over or beyond , one who has passed by or neglected

अतीत/ अती mfn. negligent

अतीत/ अती mfn. passed , left behind

अतीत/ अती mfn. excessive

अतीत/ अती m. N. of a particular शैवsect

अतीत/ अती n. the past.

"https://sa.wiktionary.org/w/index.php?title=अतीत&oldid=484991" इत्यस्माद् प्रतिप्राप्तम्