अनवद्राण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवद्राण [anavadrāṇa], a. Not sleepy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनवद्राण/ अन्-अवद्राण mfn. ( द्रा) , not going to sleep , not sleepy AV. viii , 1 , 13.

"https://sa.wiktionary.org/w/index.php?title=अनवद्राण&oldid=485693" इत्यस्माद् प्रतिप्राप्तम्